Thursday 26 August 2021

Ashtavakra Gita (Samhita) - Text in Roman version


CHAPTER  - 1


janaka uvAca |

kathaM jnAnamavApnOti kathaM muktirbhavishyati |

vairAgyaM ca kathaM prAptamEtad brUhi mama prabhO || 1 : 1 ||


ashTAvakra uvAca |

muktimicchasi cEttAta vishayAn vishavattyaja |

kshamArjavadayAtOshasatyaM pIyUshavadbhaja || 1 : 2 ||


na pRthvI na jalaM nAgnirna vAyurdyaurna vA bhavAn |

EshAM sAkshiNamAtmAnaM cidrUpaM viddhi muktayE || 1 : 3 ||


yadi dEhaM pRthakkRtya citi viSrAmya tishThasi |

adhunaiva sukhI SAntO bandhamuktO bhavishyasi || 1 : 4 ||


na tvaM viprAdikO varNO nASramI nAkshagOcaraH |

asangO(a)si nirAkArO viSvasAkshI sukhI bhava || 1 : 5 ||


dharmAdharmau sukhaM duHkhaM mAnasAni na tE vibhO |

na kartAsi na bhOktAsi mukta EvAsi sarvadA || 1 : 6 ||


EkO drashTAsi sarvasya muktaprAyO(a)si sarvadA |

ayamEva hi tE bandhO drashTAraM paSyasItaram || 1 : 7 ||


ahaM kartEtyahaMmAnamahAkRshNAhidaMSitaH |

nAhaM kartEti viSvAsAmRtaM pItvA sukhI bhava || 1 : 8 ||


EkO viSuddhabOdhO(a)hamiti niScayavahninA |

prajvAlyAjnAgahanaM vItaSOkaH sukhI bhava || 1 : 9 ||

 

yatra viSvamidaM bhAti kalpitaM rajjusarpavat |

AnandaparamAnandaH sa bOdhastvaM sukhaM cara || 1 : 10 ||


muktAbhimAnI muktO hi baddhO baddhAbhimAnyapi |

kiMvadantIha satyEyaM yA matiH sA gatirbhavEt || 1 : 11 ||


AtmA sAkshI vibhuH pUrNa EkO muktaScidakriyaH |

asangO nispRhaH SAntO bhramAt saMsAravAniva || 1 : 12 ||


kUTasthaM bOdhamadvaitamAtmAnaM paribhAvaya |

AbhAsO(a)haM bhramaM muktvA bhAvaM bAhyamathAntaram || 1 : 13 ||


dEhAbhimAnapASEna ciraM baddhO(a)si putraka |

bOdhO(a)haM jnAnakhaDgEna tannikRtya sukhI bhava || 1 : 14 ||


niHsangO nishkriyO(a)si tvaM svaprakASO niranjanaH |

ayamEva hi tE bandhaH samAdhimanutishThasi || 1 : 15 ||


tvayA vyAptamidaM viSvaM tvayi prOtaM yathArthataH |

SuddhabuddhasvarUpastvaM mA gamaH kshudracittatAm || 1 : 16 ||


nirapEkshO nirvikArO nirbharaH SItalASayaH |

agAdhabuddhirakshubdhO bhava cinmAtravAsanaH || 1 : 17 ||


sAkAramanRtaM viddhi nirAkAraM tu niScalam |

EtattattvOpadESEna na punarbhavasambhavaH || 1 : 18 ||


yathaivAdarSamadhyasthE rUpE(a)ntaH paritastu saH |

tathaivAsmin SarIrE(a)ntaH paritaH paramESvaraH || 1 : 19 ||


EkaM sarvagataM vyOma bahirantaryathA ghaTE |

nityaM nirantaraM brahma sarvabhUtagaNE tathA || 1 : 20 ||


variations -

1 : 10 - sukhaM cara - sukhaM bhava

1 : 15 - samAdhimanutishThasi - samAdhimanutishThati


CHAPTER - 2


janaka uvAca |

ahO niranjanaH SAntO bOdhO(a)haM prakRtEH paraH |

EtAvantamahaM kAlaM mOhEnaiva viDambitaH || 2 : 1 ||


yathA prakASayAmyEkO dEhamEnaM tathA jagat |

atO mama jagatsarvamathavA na ca kincana || 2 : 2 ||


saSarIramahO viSvaM parityajya mayAdhunA |

kutaScit kauSalAdEva paramAtmA vilOkyatE || 2 : 3 ||


yathA na tOyatO bhinnAstarangAH phEnabudbudAH |

AtmanO na tathA bhinnaM viSvamAtmavinirgatam || 2 : 4 ||


tantumAtrO bhavEdEva paTO yadvadvicAritaH |

AtmatanmAtramEvEdaM tadvadviSvaM vicAritam || 2 : 5 ||


yathaivEkshurasE kLptA tEna vyAptaiva SarkarA |

tathA viSvaM mayi kLptaM mayA vyAptaM nirantaram || 2 : 6 ||


AtmAjnAnAjjagadbhAti AtmajnAnAnna bhAsatE |

rajjvajnAnAdahirbhAti tajjnAnAdbhAsatE na hi || 2 : 7 ||


prakASO mE nijaM rUpaM nAtiriktO(a)smyahaM tataH |

yadA prakASatE viSvaM tadAhambhAsa Eva hi || 2 : 8 ||


ahO vikalpitaM viSvamajnAnAnmayi bhAsatE |

rUpyaM Suktau phaNI rajjau vAri sUryakarE yathA || 2 : 9 ||


mattO vinirgataM viSvaM mayyEva layamEshyati |

mRdi kumbhO jalE vIciH kanakE kaTakaM yathA || 2 : 10 ||


ahO ahaM namO mahyaM vinASO yasya nAsti mE |

brahmAdistambaparyantaM jagannASE(a)pi tishThataH || 2 : 11 ||


ahO ahaM namO mahyamEkO(a)haM dEhavAnapi |

kvacinna gantA nAgantA vyApya viSvamavasthitaH || 2 :12 ||


ahO ahaM namO mahyaM dakshO nAstIha matsamaH |

asaMspRSya SarIrENa yEna viSvaM ciraM dhRtam || 2 : 13 ||


ahO ahaM namO mahyaM yasya mE nAsti kincana |

athavA yasya mE sarvaM yadvAGmanasagOcaram || 2 : 14 ||


jnAnaM jnEyaM tathA jnAtA tritayaM nAsti vAstavam |

ajnAnAdbhAti yatrEdaM sO(a)hamasmi niranjanaH || 2 : 15 ||


dvaitamUlamahO duHkhaM nAnyattasyAsti bhEshajam |

dRSyamEtanmRshA sarvaM EkO(a)haM cidrasO(a)malaH || 2 : 16 ||


bOdhamAtrO(a)hamajnAnAdupAdhiH kalpitO mayA |

EvaM vimRSatO nityaM nirvikalpE sthitirmama || 2 : 17 ||


na mE bandhO(a)sti mOkshO vA bhrAntiH SAntA nirASrayA |

ahO mayi sthitaM viSvaM vastutO na mayi sthitam || 2 : 18 ||


saSarIramidaM viSvaM na kinciditi niScitam |

SuddhacinmAtra AtmA ca tatkasmin kalpanAdhunA || 2 : 19 ||


SarIraM svarganarakau bandhamOkshau bhayaM tathA |

kalpanAmAtramEvaitat kiM mE kAryaM cidAtmanaH || 2 : 20 ||


ahO janasamUhE(a)pi na dvaitaM paSyatO mama |

araNyamiva saMvRttaM kva ratiM karavANyaham || 2 : 21 ||


nAhaM dEhO na mE dEhO jIvO nAhamahaM hi cit |

ayamEva hi mE bandha AsId yA jIvitE spRhA || 2 : 22 ||


ahO bhuvanakallOlairvicitrairdrAk sumutthitam | 

mayyanantamahAmbhOdhau cittavAtE samudyatE || 2 : 23 ||


mayyanantamahAmbhOdhau cittavAtE praSAmyati |

abhAgyAjjIvavaNijO jagatpOtO vinaSvaraH || 2 : 24 ||


mayyanantamahAmbhOdhAvAScaryaM jIvavIcayaH |

udyanti ghnanti khElanti praviSanti svabhAvataH || 2 : 25 ||


variations - 

2 : 11 - jagannASE(a)pi - jagannASO(a)pi 

2 : 18 - SAntA - SAntO


CHAPTER - 3


ashTAvakra uvAca |


avinASinamAtmAnamEkaM vijnAya tattvataH |

tavAtmajnasya dhIrasya kathamarthArjanE ratiH || 3 : 1 ||


AtmAjnAnAdahO prItirvishayabhramagOcarE |

SuktErajnAnatO lObhO yathA rajatavibhramE || 3 : 2 ||


viSvaM sphurati yatrEdaM tarangA iva sAgarE |

sO(a)hamasmIti vijnAya kiM dIna iva dhAvasi || 3 : 3 ||


SrutvApi SuddhacaitanyamAtmAnamatisundaram |

upasthE(a)tyantasaMsaktO mAlinyamadhigacchati || 3 :4 ||


sarvabhUtEshu cAtmAnaM sarvabhUtAni cAtmani |

munErjAnata AScaryaM mamatvamanuvartatE || 3 : 5 ||


AsthitaH paramAdvaitaM mOkshArthE(a)pi vyavasthitaH |

AScaryaM kAmavaSagO vikalaH kEliSikshayA || 3 : 6 ||


udbhUtaM jnAnadurmitramavadhAryAtidurbalaH |

AScaryaM kAmamAkAnkshEt kAlamantamanuSritaH || 3 : 7 ||


ihAmutra viraktasya nityAnityavivEkinaH |

AScaryaM mOkshakAmasya mOkshAdEva vibhIshikA || 3 : 8 ||


dhIrastu bhOjyamAnO(a)pi pIDyamAnO(a)pi sarvadA |

AtmAnaM kEvalaM paSyan na tushyati na kupyati || 3 : 9 ||


cEshTamAnaM SarIraM svaM paSyatyanyaSarIravat |

saMstavE cApi nindAyAM kathaM kshubhyEt mahASayaH || 3 : 10 ||


mAyAmAtramidaM viSvaM paSyan vigatakautukaH |

api sannihitE mRtyau kathaM trasyati dhIradhIH || 3 : 11 ||


niHspRhaM mAnasaM yasya nairASyE(a)pi mahAtmanaH |

tasyAtmajnAnatRptasya tulanA kEna jAyatE || 3 : 12 ||


svabhAvAdEva jAnAnO dRSyamEtanna kincana |

idaM grAhyamidaM tyAjyaM sa kiM paSyati dhIradhIH || 3 : 13 ||


antastyaktakashAyasya nirdvandvasya nirASishaH |

yadRcchayAgatO bhOgO na duHkhAya na tushTayE || 3 : 14 ||


variations - 

3 : 1 - tavAtmajnasya - tavAtmajnAnasya


CHAPTER - 4


janaka uvAca |

hantAtmajnasya dhIrasya khElatO bhOgalIlayA |

na hi saMsAravAhIkairmUDhaiH saha samAnatA || 4 : 1 ||


yatpadaM prEpsavO dInAH SakrAdyAH sarvadEvatAH |

ahO tatra sthitO yOgI na harshamupagacchati || 4 : 2 ||


tajjnasya puNyapApAbhyAM sparSO hyantarna jAyatE |

na hyAkASasya dhUmEna dRSyamAnApi sangatiH || 4 : 3 ||


AtmaivEdaM jagatsarvaM jnAtaM yEna mahAtmanA |

yadRcchayA vartamAnaM taM nishEddhuM kshamEta kaH || 4 : 4 ||


AbrahmastambaparyantE bhUtagrAmE caturvidhE |

vijnasyaiva hi sAmarthyamicchAnicchAvivarjanE || 4 : 5 ||


AtmAnamadvayaM kaScijjAnAti jagadISvaram |

yadvEtti tat sa kurutE na bhayaM tasya kutracit || 4 : 6 ||


variations - 

4 : 1 - hantAtmajnasya - hantAtmajnAnasya


CHAPTER - 5


ashTAvakra uvAca |

na tE sangO(a)sti kEnApi kiM Suddhastyaktumicchasi |

sanghAtavilayaM kurvannEvamEva layaM vraja || 5 : 1 ||


udEti bhavatO viSvaM vAridhEriva budbudaH |

iti jnAtvaikamAtmAnamEvamEva layaM vraja || 5 : 2 ||


pratyakshamapyavastutvAdviSvaM nAstyamalE tvayi |

rajjusarpa iva vyaktamEvamEva layaM vraja || 5 : 3 ||


samaduHkhasukhaH pUrNa ASAnairASyayOH samaH |

samajIvitamRtyuH sannEvamEva layaM vraja || 5 : 4 ||


Variations - 

5 : 3 - rajjusarpa iva - rajjuH sarpa iva


CHAPTER - 6


janaka uvAca |

AkASavadanantO(a)haM ghaTavat prAkRtaM jagat |

iti jnAnaM tathaitasya na tyAgO na grahO layaH || 6 : 1 ||


mahOdadhirivAhaM sa prapancO vIcisannibhaH |

iti jnAnaM tathaitasya na tyAgO na grahO layaH || 6 : 2 ||


ahaM sa SuktisankASO rUpyavadviSvakalpanA |

iti jnAnaM tathaitasya na tyAgO na grahO layaH || 6 : 3 ||


ahaM vA sarvabhUtEshu sarvabhUtAnyathO mayi |

iti jnAnaM tathaitasya na tyAgO na grahO layaH || 6 : 4 ||


CHAPTER - 7


janaka uvAca |

mayyanantamahAmbhOdhau viSvapOta itastataH |

bhramati svAntavAtEna na mamAstyasahishNutA || 7 : 1||


mayyanantamahAmbhOdhau jagadvIciH svabhAvataH |

udEtu vAstamAyAtu na mE vRddhirna ca kshatiH || 7 : 2 ||


mayyanantamahAmbhOdhau viSvaM nAma vikalpanA |

atiSAntO nirAkAra EtadEvAhamAsthitaH || 7 : 3 ||


nAtmA bhAvEshu nO bhAvastatrAnantE niranjanE |

ityasaktO(a)spRhaH SAnta EtadEvAhamAsthitaH || 7 : 4 ||


ahO cinmAtramEvAhamindrajAlOpamaM jagat |

atO mama kathaM kutra hEyOpAdEyakalpanA || 7 : 5 ||


CHAPTER - 8


ashTAvakra uvAca |

tadA bandhO yadA cittaM kincidvAnchati SOcati |

kincinmuncati gRhNAti kincit-hRshyati kupyati || 8 : 1 ||


tadA muktiryadA cittaM na vAnchati na SOcati |

na muncati na gRhNAti na hRshyati na kupyati || 8 : 2 ||


tadA bandhO yadA cittaM saktaM kAsvapi dRshTishu |

tadA mOkshO yadA cittamasaktaM sarvadRshTishu || 8 : 3 ||


yadA nAhaM tadA mOkshO yadAhaM bandhanaM tadA |

matvEti hElayA kincit mA gRhANa vimunca mA || 8 : 4 ||


variations - 

8 : 3 - kAsvapi - kASvapi


CHAPTER - 9


ashTAvakra uvAca |

kRtAkRtE ca dvandvAni kadA SAntAni kasya vA |

EvaM jnAtvEha nirvEdAdbhava tyAgaparO(a)vratI || 9 : 1 ||


kasyApi tAta dhanyasya lOkacEshTAvalOkanAt |

jIvitEcchA bubhukshA ca bubhutsOpaSamaM gatAH || 9 : 2 ||


anityaM sarvamEvEdaM tApatritayadUshitam |

asAraM ninditaM hEyamiti niScitya SAmyati || 9 : 3 ||


kO(a)sau kAlO vayaH kiM vA yatra dvandvAni nO nRNAm |

tAnyupEkshya yathAprAptavartI siddhimavApnuyAt || 9 : 4 ||


nAnA mataM maharshINAM sAdhUnAM yOginAM tathA |

dRshTvA nirvEdamApannaH kO na SAmyati mAnavaH || 9 : 5 ||


kRtvA mUrtiparijnAnaM caitanyasya na kiM guruH |

nirvEdasamatAyuktyA yastArayati saMsRtEH || 9 : 6 ||


paSya bhUtavikArAMstvaM bhUtamAtrAn yathArthataH |

tatkshaNAdbandhanirmuktaH svarUpasthO bhavishyasi || 9 : 7 ||


vAsanA Eva saMsAra iti sarvA vimunca tAH |

tattyAgO vAsanAtyAgAt sthitiradya yathA tathA || 9 : 8 ||


variations - 

9 : 2 - bubhutsOpaSamaM - bubhutsOpaSamaH


CHAPTER - 10


ashTAvakra uvAca |

vihAya vairiNaM kAmamarthaM cAnarthasankulam |

dharmamapyEtayOrhEtuM sarvatrAnAdaraM kuru || 10 : 1 ||


svapnEndrajAlavat paSya dinAni trINi panca vA |

mitrakshEtradhanAgAradAradAyAdisampadaH || 10 : 2 ||


yatra yatra bhavEttRshNA saMsAraM viddhi tatra vai |

prauDhavairAgyamASritya vItatRshNaH sukhI bhava || 10 : 3 ||


tRshNAmAtrAtmakO bandhastannASO mOksha ucyatE |

bhavAsaMsaktimAtrENa prAptitushTirmuhurmuhuH || 10 : 4 ||


tvamEkaScEtanaH SuddhO jaDaM viSvamasattathA |

avidyApi na kincitsA kA bubhutsA tathApi tE || 10 : 5 ||


rAjyaM sutAH kalatrANi SarIrANi sukhAni ca |

saMsaktasyApi nashTAni tava janmani janmani || 10 : 6 ||


alamarthEna kAmEna sukRtEnApi karmaNA |

EbhyaH saMsArakAntArE na viSrAntamabhUnmanaH || 10 : 7 ||


kRtaM na kati janmAni kAyEna manasA girA |

duHkhamAyAsadaM karma tadadyApyuparamyatAm || 10 : 8 ||

Variations - 

10 : 4 - prAptitushTi - prAptatushTi


CHAPTER - 11


ashTAvakra uvAca |

bhAvAbhAvavikAraSca svabhAvAditi niScayI |

nirvikArO gataklESaH sukhEnaivOpaSAmyati || 11 : 1 ||


ISvaraH sarvanirmAtA nEhAnya iti niScayI |

antargalitasarvASaH SAntaH kvApi na sajjatE || 11 : 2 ||


ApadaH sampadaH kAlE daivAdEvEti niScayI |

tRptaH svasthEndriyO nityaM na vAnchati na SOcati || 11 : 3 ||


sukhaduHkhE janmamRtyU daivAdEvEti niScayI |

sAdhyAdarSI nirAyAsaH kurvannapi na lipyatE || 11 : 4 ||


cintayA jAyatE duHkhaM nAnyathEhEti niScayI |

tayA hInaH sukhI SAntaH sarvatra galitaspRhaH || 11 : 5 ||


nAhaM dEhO na mE dEhO bOdhO(a)hamiti niScayI |

kaivalyamiva saMprAptO na smaratyakRtaM kRtam || 11 : 6 ||


AbrahmastambaparyantamahamEvEti niScayI |

nirvikalpaH SuciH SAntaH prAptAprAptavinirvRtaH || 11 : 7 ||


nAnAScaryamidaM viSvaM na kinciditi niScayI |

nirvAsanaH sphUrtimAtrO na kincidiva SAmyati || 11 : 8 ||


variations - 

11 : 8 - nAnAScaryamidaM - nAScaryamidaM


CHAPTER - 12


janaka uvAca |

kAyakRtyAsahaH pUrvaM tatO vAgvistarAsahaH |

atha cintAsahastasmAdEvamEvAhamAsthitaH || 12 : 1 ||


prItyabhAvEna SabdAdEradRSyatvEna cAtmanaH |

vikshEpaikAgrahRdaya EvamEvAhamAsthitaH || 12 : 2 ||


samAdhyAsAdivikshiptau vyavahAraH samAdhayE |

EvaM vilOkya niyamamEvamEvAhamAsthitaH || 12 : 3 ||


hEyOpAdEyavirahAdEvaM harshavishAdayOH |

abhAvAdadya hE brahmannEvamEvAhamAsthitaH || 12 : 4 ||


ASramAnASramaM dhyAnaM cittasvIkRtavarjanam |

vikalpaM mama vIkshyaitairEvamEvAhamAsthitaH || 12 : 5 ||


karmAnushThAnamajnAnAdyathaivOparamastathA |

budhvA samyagidaM tattvamEvamEvAhamAsthitaH || 12 : 6 ||


acintyaM cintyamAnO(a)pi cintArUpaM bhajatyasau |

tyaktvA tadbhAvanaM tasmAdEvamEvAhamAsthitaH || 12 : 7 ||


EvamEva kRtaM yEna sa kRtArthO bhavEdasau |

EvamEva svabhAvO yaH sa kRtArthO bhavEdasau || 12 : 8 ||


CHAPTER - 13


janaka uvAca |

akincanabhavaM svAsthyaM kaupInatvE(a)pi durlabham |

tyAgAdAnE vihAyAsmAdahamAsE yathAsukham || 13 : 1 ||


kutrApi khEdaH kAyasya jihvA kutrApi khidyatE |

manaH kutrApi tattyaktvA purushArthE sthitaH sukham || 13 : 2 ||


kRtaM kimapi naiva syAditi sancintya tattvataH |

yadA yat kartumAyAti tatkRtvAsE yathAsukham || 13 : 3 ||


karmanaishkarmyanirbandhabhAvA dEhasthayOginaH |

saMyOgAyOgavirahAdahamAsE yathAsukham || 13 : 4 ||


arthAnarthau na mE sthityA gatyA na SayanEna vA |

tishThan gacchan svapan tasmAdahamAsE yathAsukham || 13 : 5 ||


svapatO nAsti mE hAniH siddhiryatnavatO na vA |

nASOllAsau vihAyAsmAdahamAsE yathAsukham || 13 : 6 ||


sukhAdirUpAniyamaM bhAvEshvAlOkya bhUriSaH |

SubhASubhE vihAyAsmAdahamAsE yathAsukham || 13 : 7 ||


CHAPTER - 14


janaka uvAca |

prakRtyA SUnyacittO yaH pramAdAdbhAvabhAvanaH |

nidritO bOdhita iva kshINasaMsmaraNO hi saH || 14 : 1 ||


kva dhanAni kva mitrANi kva mE vishayadasyavaH |

kva SAstraM kva ca vijnAnaM yadA mE galitA spRhA || 14 : 2 ||


vijnAtE sAkshipurushE paramAtmani cESvarE |

nairASyE bandhamOkshE ca na cintA muktayE mama || 14 : 3 ||


antarvikalpaSUnyasya bahiH svacchandacAriNaH |

bhrAntasyEva daSAstAstAstAdRSA Eva jAnatE || 14 : 4 ||


CHAPTER - 15


ashTAvakra uvAca |

yathAtathOpadESEna kRtArthaH sattvabuddhimAn |

AjIvamapi jijnAsuH parastatra vimuhyati || 15 : 1 ||


mOkshO vishayavairasyaM bandhO vaishayikO rasaH |

EtAvadEva vijnAnaM yathEcchasi tathA kuru || 15 : 2 ||


vAgmiprAjnamahOdyOgaM janaM mUkajaDAlasam |

karOti tattvabOdhO(a)yamatastyaktO bubhukshubhiH || 15 : 3 ||


na tvaM dEhO na tE dEhO bhOktA kartA na vA bhavAn |

cidrUpO(a)si sadA sAkshI nirapEkshaH sukhaM cara || 15 : 4 ||


rAgadvEshau manOdharmau na manastE kadAcana |

nirvikalpO(a)si bOdhAtmA nirvikAraH sukhaM cara || 15 : 5 ||


sarvabhUtEshu cAtmAnaM sarvabhUtAni cAtmani |

vijnAya nirahaMkArO nirmamastvaM sukhI bhava || 15 : 6 ||


viSvaM sphurati yatrEdaM tarangA iva sAgarE |

tattvamEva na sandEhaScinmUrtE vijvarO bhava || 15 : 7 ||


Sraddhasva tAta Sraddhasva nAtra mOhaM kurushva bhOH |

jnAnasvarUpO bhagavAnAtmA tvaM prakRtEH paraH || 15 : 8 ||


guNaiH saMvEshTitO dEhastishThatyAyAti yAti ca |

AtmA na gantA nAgantA kimEnamanuSOcasi || 15 : 9 ||


dEhastishThatu kalpAntaM gacchatvadyaiva vA punaH | 

kva vRddhiH kva ca vA hAnistava cinmAtrarUpiNaH || 15 : 10 ||


tvayyanantamahAmbhOdhau viSvavIciH svabhAvataH |

udEtu vAstamAyAtu na tE vRddhirna vA kshatiH || 15 : 11 ||


tAta cinmAtrarUpO(a)si na tE bhinnamidaM jagat |

ataH kasya kathaM kutra hEyOpAdEyakalpanA || 15 : 12 ||


EkasminnavyayE SAntE cidAkASE(a)malE tvayi |

kutO janma kutaH karma kutO(a)haMkAra Eva ca || 15 : 13 ||


yattvaM paSyasi tatraikastvamEva pratibhAsasE |

kiM pRthak bhAsatE svarNAt kaTakAngadanUpuram || 15 : 14 ||


ayaM sO(a)hamayaM nAhaM vibhAgamiti santyaja |

sarvamAtmEti niScitya niHsankalpaH sukhI bhava || 15 : 15 ||


tavaivAjnAnatO viSvaM tvamEkaH paramArthataH | 

tvattO(a)nyO nAsti saMsArI nAsaMsArI ca kaScana || 15 : 16 ||


bhrAntimAtramidaM viSvaM na kinciditi niScayI |

nirvAsanaH sphUrtimAtrO na kincidiva SAmyati || 15 : 17 ||


Eka Eva bhavAmbhOdhAvAsIdasti bhavishyati |

na tE bandhO(a)sti mOkshO vA kRtakRtyaH sukhaM cara || 15 : 18 ||


mA sankalpavikalpAbhyAM cittaM kshObhaya cinmaya |

upaSAmya sukhaM tishTha svAtmanyAnandavigrahE || 15 : 19 ||


tyajaiva dhyAnaM sarvatra mA kincit-hRdi dhAraya |

AtmA tvaM mukta EvAsi kiM vimRSya karishyasi || 15 : 20 ||


Variations - 

15 : 3 - vAgmiprAjnamahOdyOgaM - vAgmiprAjnAmahOdyOgaM

15 : 15 - vibhAgamiti - vibhAga iti

15 : 18 - kRtakRtyaH - kRtyakRtyaH


CHAPTER - 16


ashTAvakra uvAca |

Acakshva SruNu vA tAta nAnASAstrANyanEkaSaH |

tathApi na tava svAsthyaM sarvavismaraNAdRtE || 16 : 1 ||


bhOgaM karma samAdhiM vA kuru vijna tathApi tE |

cittaM nirastasarvASamatyarthaM rOcayishyati || 16 : 2 ||


AyAsAt sakalO duHkhI nainaM jAnAti kaScana |

anEnaivOpadESEna dhanyaH prApnOti nirvRtim || 16 : 3 ||


vyApArE khidyatE yastu nimEshOnmEshayOrapi |

tasyAlasyadhurINasya sukhaM nAnyasya kasyacit || 16 : 4 ||


idaM kRtamidaM nEti dvandvairmuktaM yadA manaH |

dharmArthakAmamOkshEshu nirapEkshaM tadA bhavEt || 16 : 5 ||


viraktO vishayadvEshTA rAgI vishayalOlupaH |

grahamOkshavihInastu na viraktO na rAgavAn || 16 : 6 ||


hEyOpAdEyatA tAvat saMsAraviTapAMkuraH |

spRhA jIvati yAvadvai nirvicAradaSAspadam || 16 : 7 ||


pravRttau jAyatE rAgO nivRttau dvEsha Eva hi |

nirdvandvO bAlavaddhImAnEvamEva vyavasthitaH || 16 : 8 ||


hAtumicchati saMsAraM rAgI duHkhajihAsayA |

vItarAgO hi nirduHkhastasminnapi na khidyati || 16 : 9 ||


yasyAbhimAnO mOkshE(a)pi dEhE(a)pi mamatA tathA |

na ca jnAnI na vA yOgI kEvalaM duHkhabhAgasau || 16 : 10 ||


harO yadyupadEshTA tE hariH kamalajO(a)pi vA |

tathApi na tava svAsthyaM sarvavismaraNAdRtE || 16 : 11 ||


CHAPTER - 17

 

ashTAvakra uvAca |

tEna jnAnaphalaM prAptaM yOgAbhyAsaphalaM tathA |

tRptaH svacchEndriyO nityamEkAkI ramatE tu yaH || 17 : 1 ||


na kadAcijjagatyasmin tattvajnO hanta khidyati |

yata EkEna tEnEdaM pUrNaM brahmANDamaNDalam || 17 : 2 ||


na jAtu vishayAH kE(a)pi svArAmaM harshayantyamI |

sallakIpallavaprItamivEbhaM nimbapallavAH || 17 : 3 ||


yastu bhOgEshu bhuktEshu na bhavatyadhivAsitaH |

abhuktEshu nirAkAnkshI tAdRSO bhavadurlabhaH || 17 : 4 ||


bubhukshuriha saMsArE mumukshurapi dRSyatE |

bhOgamOkshanirAkAnkshI viralO hi mahASayaH || 17 : 5 ||


dharmArthakAmamOkshEshu jIvitE maraNE tathA |

kasyApyudAracittasya hEyOpAdEyatA na hi || 17 : 6 ||


vAnchA na viSvavilayE na dvEshastasya ca sthitau |

yathA jIvikayA tasmAddhanya AstE yathAsukham || 17 : 7 ||


kRtArthO(a)nEna jnAnEnEtyEvaM galitadhIH kRtI |

paSyan SruNvan spRSan jighrannaSnannAstE yathAsukham || 17 : 8 ||


SUnyA dRshTirvRthA cEshTA vikalAnIndriyANi ca |

na spRhA na viraktirvA kshINasaMsArasAgarE || 17 : 9 ||


na jAgarti na nidrAti nOnmIlati na mIlati |

ahO paradaSA kvApi vartatE muktacEtasaH || 17 : 10 ||


sarvatra dRSyatE svasthaH sarvatra vimalASayaH |

samastavAsanAmuktO muktaH sarvatra rAjatE || 17 : 11 ||


paSyan SruNvan spRSan jighrannaSnan gRhNan vadan vrajan |

IhitAnIhitairmuktO mukta Eva mahASayaH || 17 : 12 ||


na nindati na ca stauti na hRshyati na kupyati |

na dadAti na gRhNAti muktaH sarvatra nIrasaH || 17 : 13 ||


sAnurAgAM striyaM dRshTvA mRtyuM vA samupasthitam |

avihvalamanAH svasthO mukta Eva mahASayaH || 17 : 14 ||


sukhE duHkhE narE nAryAM sampatsu ca vipatsu ca |

viSEshO naiva dhIrasya sarvatrasamadarSinaH || 17 : 15 ||


na hiMsA naiva kAruNyaM nauddhatyaM na ca dInatA |

nAScaryaM naiva ca kshObhaH kshINasaMsaraNE(a)narE || 17 : 16 ||


na muktO vishayadvEshTA na vA vishayalOlupaH |

asaMsaktamanA nityaM prAptaM prAptamupASnutE || 17 : 17 ||


samAdhAnAsamAdhAnahitAhitavikalpanAH |

SUnyacittO na jAnAti kaivalyamiva saMsthitaH || 17 : 18 ||


nirmamO nirahankArO na kinciditi niScitaH |

antargalitasarvASaH kurvannapi karOti na || 17 : 19 ||


manaHprakASasammOhasvapnajADyavivarjitaH |

daSAM kAmapi saMprAptO bhavEdgalitamAnasaH || 17 : 20 ||


Variations - 

17 : 7 - dvEshastasya - dvEsharatasya

17 - 15 - sarvatrasamadarSinaH - sarvatra samadarSinaH

17 : 16 - kshINasaMsaraNE(a)narE - kshINasaMsaraNE narE

17 : 17 - prAptaM prAptamupASnutE - prAptAprAptamupASnutE

17 : 18 - samAdhAnAsamAdhAnahitAhitavikalpanAH - 

               samAdhAna samAdhAnahitAhitavikalpanAH


CHAPTER -18


ashTAvakra uvAca |

yasya bOdhOdayE tAvat svapnavadbhavati bhramaH |

tasmai sukhaikarUpAya namaH SAntAya tEjasE || 18 : 1 ||


arjayitvA(a)khilAnarthAn bhOgAnApnOti pushkalAn |

na hi sarvaparityAgamantarENa sukhI bhavEt || 18 : 2 ||


kartavyaduHkhamArtaNDajvAlAdagdhAntarAtmanaH | 

kutaH praSamapIyUshadhArAsAramRtE sukham || 18 : 3 ||


bhavO(a)yaM bhAvanAmAtrO na kincit paramArthataH |

nAstyabhAvaH svabhAvAnAM bhAvAbhAvavibhAvinAm || 18 : 4 ||


na dUraM na ca sankOcAllabdhamEvAtmanaH padam |

nirvikalpaM nirAyAsaM nirvikAraM niranjanam || 18 : 5 ||


vyAmOhamAtraviratau svarUpAdAnamAtrataH |

vItaSOkA virAjantE nirAvaraNadRshTayaH || 18 : 6 ||


samastaM kalpanAmAtramAtmA muktaH sanAtanaH |

iti vijnAya dhIrO hi kimabhyasyati bAlavat || 18 : 7 ||


AtmA brahmEti niScitya bhAvAbhAvau ca kalpitau |

nishkAmaH kiM vijAnAti kiM brUtE ca karOti kim || 18 : 8 ||


ayaM sO(a)hamayaM nAhamiti kshINA vikalpanAH |

sarvamAtmEti niScitya tUshNImbhUtasya yOginaH || 18 : 9 ||


na vikshEpO na caikAgryaM nAtibOdhO na mUDhatA |

na sukhaM na ca vA duHkhamupaSAntasya yOginaH || 18 : 10 ||


svArAjyE bhaikshyavRttau ca lAbhAlAbhE janE vanE |

nirvikalpasvabhAvasya na viSEshO(a)sti yOginaH || 18 : 11 ||


kva dharmaH kva ca vA kAmaH kva cArthaH kva vivEkitA |

idaM kRtamidaM nEti dvandvairmuktasya yOginaH || 18 : 12 ||


kRtyaM kimapi naivAsti na kApi hRdi ranjanA |

yathAjIvanamEvEha jIvanmuktasya yOginaH ||18 : 13 ||


kva mOhaH kva ca vA viSvaM kva taddhAnaM kva muktatA |

sarvasankalpasImAyAM viSrAntasya mahAtmanaH || 18 : 14 ||


yEna viSvamidaM dRshTaM sa nAstIti karOtu vai |

nirvAsanaH kiM kurutE paSyannapi na paSyati || 18 : 15 ||


yEna dRshTaM paraM brahma sO(a)haM brahmEti cintayEt |

kiM cintayati niScintO dvitIyaM yO na paSyati || 18 : 16 ||


dRshTO yEnAtmavikshEpO nirOdhaM kurutE tvasau |

udArastu na vikshiptaH sAdhyAbhAvAtkarOti kim || 18 : 17 ||


dhIrO lOkaviparyastO vartamAnO(a)pi lOkavat |

na samAdhiM na vikshEpaM na lEpaM svasya paSyati || 18 : 18 ||


bhAvAbhAvavihInO yastRptO nirvAsanO budhaH |

naiva kincit kRtaM tEna lOkadRshTyA vikurvatA || 18 : 19 ||


pravRttau vA nivRttau vA naiva dhIrasya durgrahaH |

yadA yatkartumAyAti tatkRtvA tishThataH sukham || 18 : 20 ||


nirvAsanO nirAlambaH svacchandO muktabandhanaH |

kshiptaH saMskAravAtEna cEshTatE SushkaparNavat || 18 : 21 ||


asaMsArasya tu kvApi na harshO na vishAdatA |

sa SItalamanA nityaM vidEha iva rAjatE || 18 : 22 ||


kutrApi na jihAsAsti nASO vApi na kutracit |

AtmArAmasya dhIrasya SItalAcchatarAtmanaH || 18 : 23 ||


prakRtyA SUnyacittasya kurvatO(a)sya yadRcchayA |

prAkRtasyEva dhIrasya na mAnO nAvamAnatA || 18 : 24 ||


kRtaM dEhEna karmEdaM na mayA SuddharUpiNA |

iti cintAnurOdhI yaH kurvannapi karOti na || 18 : 25 ||


atadvAdIva kurutE na bhavEdapi bAliSaH |

jIvanmuktaH sukhI SrImAn saMsarannapi SObhatE || 18 : 26 ||


nAnAvicArasuSrAntO dhIrO viSrAntimAgataH |

na kalpatE na jAnAti na SruNOti na paSyati || 18 : 27 ||


asamAdhEravikshEpAnna mumukshurna cEtaraH |

niScitya kalpitaM paSyan brahmaivAstE mahASayaH || 18 : 28 ||


yasyAntaH syAdahankArO na karOti karOti saH |

nirahankAradhIrENa na kinciddhi kRtaM kRtam || 18 : 29 ||


nOdvignaM na ca santushTamakartR spandavarjitam |

nirASaM gatasandEhaM cittaM muktasya rAjatE || 18 : 30 ||


nirdhyAtuM cEshTituM vApi yaccittaM na pravartatE |

nirnimittamidaM kintu nirdhyAyati vicEshTatE || 18 : 31 ||


tattvaM yathArthamAkarNya mandaH prApnOti mUDhatAm |

athavAyAti sankOcamamUDhaH kO(a)pi mUDhavat || 18 : 32 ||


EkAgratA nirOdhO vA mUDhairabhyasyatE bhRSam |

dhIrAH kRtyaM na paSyanti suptavat svapadE sthitAH || 18 : 33 ||


aprayatnAt prayatnAdvA mUDhO nApnOti nirvRtim |

tattvaniScayamAtrENa prAjnO bhavati nirvRtaH || 18 : 34 ||


SuddhaM buddhaM priyaM pUrNaM nishprapancaM nirAmayam |

AtmAnaM taM na jAnanti tatrAbhyAsaparA janAH || 18 : 35 ||


nApnOti karmaNA mOkshaM vimUDhO(a)bhyAsarUpiNA |

dhanyO vijnAnamAtrENa muktastishThatyavikriyaH || 18 : 36 ||


mUDhO nApnOti tadbrahma yatO bhavitumicchati |

anicchannapi dhIrO hi parabrahmasvarUpabhAk || 18 : 37 ||


nirAdhArA grahavyagrA mUDhAH saMsArapOshakAH |

EtasyAnarthamUlasya mUlacchEdaH kRtO budhaiH || 18 : 38 ||


na SAntiM labhatE mUDhO yataH Samitumicchati |

dhIrastattvaM viniScitya sarvadA SAntamAnasaH || 18 : 39 ||


kvAtmanO darSanaM tasya yaddRshTamavalambatE |

dhIrAstaM taM na paSyanti paSyantyAtmAnamavyayam || 18 : 40 ||


kva nirOdhO vimUDhasya yO nirbandhaM karOti vai |

svArAmasyaiva dhIrasya sarvadA(a)sAvakRtrimaH || 18 : 41 ||


bhAvasya bhAvakaH kaScinna kincidbhAvakO(a)paraH |

ubhayAbhAvakaH kaScidEvamEva nirAkulaH || 18 : 42 ||


SuddhamadvayamAtmAnaM bhAvayanti kubuddhayaH |

na tu jAnanti saMmOhAdyAvajjIvamanirvRtAH || 18 : 43 ||


mumukshOrbuddhirAlambamantarENa na vidyatE |

nirAlambaiva nishkAmA buddhirmuktasya sarvadA || 18 : 44 ||


vishayadvIpinO vIkshya cakitAH SaraNArthinaH |

viSanti jhaTiti krODaM nirOdhaikAgrasiddhayE || 18 : 45 ||


nirvAsanaM hariM dRshTvA tUshNIM vishayadantinaH |

palAyantE na SaktAstE sEvantE kRtacATavaH || 18 : 46 ||


na muktikArikAM dhattE niHSankO yuktamAnasaH |

paSyan SruNvan spRSan jighrannaSnannAstE yathAsukham || 18 : 47 ||


vastuSravaNamAtrENa SuddhabuddhirnirAkulaH |

naivAcAramanAcAramaudAsyaM vA prapaSyati || 18 : 48 ||


yadA yatkartumAyAti tadA tatkurutE RjuH | 

SubhaM vApyaSubhaM vApi tasya cEshTA hi bAlavat || 18 : 49 ||


svAtantryAt sukhamApnOti svAtantryAllabhatE param |

svAtantryAnnirvRtiM gacchEt svAtantryAt paramaM padam || 18 : 50 ||


akartRtvamabhOktRtvaM svAtmanO manyatE yadA |

tadA kshINA bhavantyEva samastAScittavRttayaH || 18 : 51 ||


ucchRnkhalApyakRtikA sthitirdhIrasya rAjatE |

na tu saspRhacittasya SAntirmUDhasya kRtrimA || 18 : 52 ||


vilasanti mahAbhOgairviSanti girigahvarAn |

nirastakalpanA dhIrA abaddhA muktabuddhayaH || 18 : 53 ||


SrOtriyaM dEvatAM tIrthamanganAM bhUpatiM priyam |

dRshTvA sampUjya dhIrasya na kApi hRdi vAsanA || 18 : 54 ||


bhRtyaiH putraiH kalatraiSca dauhitraiScApi gOtrajaiH |

vihasya dhikkRtO yOgI na yAti vikRtiM manAk || 18 : 55 ||


santushTO(a)pi na santushTaH khinnO(a)pi na ca khidyatE |

tasyAScaryadaSAM tAM tAM tAdRSA Eva jAnatE || 18 : 56 ||


kartavyataiva saMsArO na tAM paSyanti sUrayaH |

SUnyAkArA nirAkArA nirvikArA nirAmayAH || 18 : 57 ||


akurvannapi saMkshObhAt vyagraH sarvatra mUDhadhIH |

kurvannapi tu kRtyAni kuSalO hi nirAkulaH || 18 : 58 ||


sukhamAstE sukhaM SEtE sukhamAyAti yAti ca |

sukhaM vakti sukhaM bhunktE vyavahArE(a)pi SAntadhIH || 18 : 59 ||


svabhAvAdyasya naivArtirlOkavadvyavahAriNaH |

mahAhrada ivAkshObhyO gataklESaH suSObhatE || 18 : 60 ||


nivRttirapi mUDhasya pravRttirupajAyatE |

pravRttirapi dhIrasya nivRttiphalabhAginI || 18 : 61 ||


parigrahEshu vairAgyaM prAyO mUDhasya dRSyatE |

dEhE vigalitASasya kva rAgaH kva virAgatA || 18 : 62 ||


bhAvanAbhAvanAsaktA dRshTirmUDhasya sarvadA |

bhAvyabhAvanayA sA tu svasthasyAdRshTirUpiNI || 18 : 63 ||


sarvArambhEshu nishkAmO yaScarEdbAlavanmuniH |

na lEpastasya Suddhasya kriyamANE(a)pi karmaNi || 18 : 64 ||


sa Eva dhanya AtmajnaH sarvabhAvEshu yaH samaH |

paSyan SrRNvan spRSan jighrannaSnannistarshamAnasaH || 18 : 65 ||


kva saMsAraH kva cAbhAsaH kva sAdhyaM kva ca sAdhanam |

AkASasyEva dhIrasya nirvikalpasya sarvadA || 18 : 66 ||


sa jayatyarthasaMnyAsI pUrNasvarasavigrahaH |

akRtrimO(a)navacchinnE samAdhiryasya vartatE || 18 : 67 ||


bahunAtra kimuktEna jnAtatattvO mahASayaH |

bhOgamOkshanirAkAMkshI sadA sarvatra nIrasaH || 18 : 68 ||


mahadAdi jagaddvaitaM nAmamAtravijRmbhitam |

vihAya SuddhabOdhasya kiM kRtyamavaSishyatE || 18 : 69 ||


bhramabhUtamidaM sarvaM kincinnAstIti niScayI |

alakshyasphuraNaH SuddhaH svabhAvEnaiva SAmyati || 18 : 70 ||


SuddhasphuraNarUpasya dRSyabhAvamapaSyataH |

kva vidhiH kva ca vairAgyaM kva tyAgaH kva SamO(a)pi vA || 18 : 71 ||


sphuratO(a)nantarUpENa prakRtiM ca na paSyataH |

kva bandhaH kva ca vA mOkshaH kva harshaH kva vishAditA || 18 : 72 ||


buddhiparyantasaMsArE mAyAmAtraM vivartatE |

nirmamO nirahankArO nishkAmaH SObhatE budhaH || 18 : 73 ||


akshayaM gatasantApamAtmAnaM paSyatO munEH |

kva vidyA ca kva vA viSvaM kva dEhO(a)haM mamEti vA || 18 : 74 ||


nirOdhAdIni karmANi jahAti jaDadhIryadi |

manOrathAn pralApAMSca kartumApnOtyatatkshaNAt || 18 : 75 ||


mandaH SrutvApi tadvastu na jahAti vimUDhatAm |

nirvikalpO bahiryatnAdantarvishayalAlasaH || 18 : 76 ||


jnAnAdgalitakarmA yO lOkadRshTyApi karmakRt |

nApnOtyavasaraM kartuM vaktumEva na kincana || 18 : 77 ||


kva tamaH kva prakASO vA hAnaM kva ca na kincana |

nirvikArasya dhIrasya nirAtankasya sarvadA || 18 : 78 ||


kva dhairyaM kva vivEkitvaM kva nirAtankatApi vA |

anirvAcyasvabhAvasya niHsvabhAvasya yOginaH || 18 : 79 ||


na svargO naiva narakO jIvanmuktirna caiva hi |

bahunAtra kimuktEna yOgadRshTyA na kincana || 18 : 80 ||


naiva prArthayatE lAbhaM nAlAbhEnAnuSOcati |

dhIrasya SItalaM cittamamRtEnaiva pUritam || 18 : 81 ||


na SAntaM stauti nishkAmO na dushTamapi nindati |

samaduHkhasukhastRptaH kincit kRtyaM na paSyati || 18 : 82 ||


dhIrO na dvEshTi saMsAramAtmAnaM na didRkshati |

harshAmarshavinirmuktO na mRtO na ca jIvati || 18 : 83 ||


niHsnEhaH putradArAdau nishkAmO vishayEshu ca |

niScintaH svaSarIrE(a)pi nirASaH SObhatE budhaH || 18 : 84 ||


tushTiH sarvatra dhIrasya yathApatitavartinaH |

svacchandaM caratO dESAnyatrAstamitaSAyinaH || 18 : 85 ||


patatUdEtu vA dEhO nAsya cintA mahAtmanaH |

svabhAvabhUmiviSrAntivismRtASEshasaMsRtEH || 18 : 86 ||


akincanaH kAmacArO nirdvandvaSchinnasaMSayaH |

asaktaH sarvabhAvEshu kEvalO ramatE budhaH || 18 : 87 ||


nirmamaH SObhatE dhIraH samalOshTASmakAncanaH |

subhinnahRdayagranthirvinirdhUtarajastamaH || 18 : 88 ||


sarvatrAnavadhAnasya na kincidvAsanA hRdi |

muktAtmanO vitRptasya tulanA kEna jAyatE || 18 : 89 ||


jAnannapi na jAnAti paSyannapi na paSyati |

brUvannapi na ca brUtE kO(a)nyO nirvAsanAdRtE || 18 : 90 ||


bhikshurvA bhUpatirvApi yO nishkAmaH sa SObhatE |

bhAvEshu galitA yasya SObhanASObhanA matiH || 18 : 91 ||


kva svAcchandyaM kva saMkOcaH kva vA tattvaviniScayaH |

nirvyAjArjavabhUtasya caritArthasya yOginaH || 18 : 92 ||


AtmaviSrAntitRptEna nirASEna gatArtinA |

antaryadanubhUyEta tatkathaM kasya kathyatE || 18 : 93 ||


suptO(a)pi na sushuptau ca svapnE(a)pi SayitO na ca |

jAgarE(a)pi na jAgarti dhIrastRptaH padE padE || 18 : 94 ||


jnaH sacintO(a)pi niScintaH sEndriyO(a)pi nirindriyaH |

subuddhirapi nirbuddhiH sAhankArO(a)nahaMkRtiH || 18 : 95 ||


na sukhI na ca vA duHkhI na viraktO na sangavAn |

na mumukshurna vA muktO na kincinna ca kincana || 18 : 96 ||


vikshEpE(a)pi na vikshiptaH samAdhau na samAdhimAn |

jADyE(a)pi na jaDO dhanyaH pANDityE(a)pi na paNDitaH || 18 : 97 ||


muktO yathAsthitisvasthaH kRtakartavyanirvRtaH |

samaH sarvatra vaitRshNyAnna smaratyakRtaM kRtam || 18 : 98 ||


na prIyatE vandyamAnO nindyamAnO na kupyati |

naivOdvijati maraNE jIvanE nAbhinandati || 18 : 99 ||


na dhAvati janAkIrNaM nAraNyamupaSAntadhIH |

yathAtathA yatratatra sama EvAvatishThatE || 18 : 100 ||


Variations - 

18 : 4 - paramArthataH - paramarthataH

18 : 11 - bhaikshyavRttau- bhaikshavRttau

18 : 14 - kva taddhAnaM - kva taddhyAnaM

18 : 18 - na lEpaM - na lOpaM 

18 : 22 - vishAdatA - vishAditA

18 : 23 - nASO - nASA

18 : 29 - kinciddhi kRtaM kRtam - kincidakRtaM kRtam

18 : 31 - nirdhyAyati - nirdhyAyEti

18 : 32 - athavAyAti - athavA yAti

18 : 60 - mahAhrada - mahAhRda 

18 : 81 - cittamamRtEnaiva - cittamamRtEnEva

18 : 85 - dESAnyatrAstamitaSAyinaH - dESAn yatrastamitaSAyinaH

18 : 96 - muktO - muktA


CHAPTER 19


janaka uvAca |

tattvavijnAnasandaMSamAdAya hRdayOdarAt |

nAnAvidhaparAmarSaSalyOddhAraH kRtO mayA || 19 : 1 ||


kva dharmaH kva ca vA kAmaH kva cArthaH kva vivEkitA |

kva dvaitaM kva ca vA(a)dvaitaM svamahimni sthitasya mE || 19 : 2 ||


kva bhUtaM kva bhavishyadvA vartamAnamapi kva vA |

kva dESaH kva ca vA nityaM svamahimni sthitasya mE || 19 : 3 ||


kva cAtmA kva ca vAnAtmA kva SubhaM kvASubhaM tathA |

kva cintA kva ca vAcintA svamahimni sthitasya mE || 19 : 4 ||


kva svapnaH kva sushuptirvA kva ca jAgaraNaM tathA |

kva turIyaM bhayaM vApi svamahimni sthitasya mE || 19 : 5 ||


kva dUraM kva samIpaM vA bAhyaM kvAbhyantaraM kva vA |

kva sthUlaM kva ca vA sUkshmaM svamahimni sthitasya mE || 19 : 6 ||


kva mRtyurjIvitaM vA kva lOkAH kvAsya kva laukikam |

kva layaH kva samAdhirvA svamahimni sthitasya mE || 19 : 7 ||


alaM trivargakathayA yOgasya kathayApyalam |

alaM vijnAnakathayA viSrAntasya mamAtmani || 19 : 8 ||


CHAPTER 20


janaka uvAca |

kva bhUtAni kva dEhO vA kvEndriyANi kva vA manaH |

kva SUnyaM kva ca nairASyaM matsvarUpE niranjanE || 20 : 1 ||


kva SAstraM kvAtmavijnAnaM kva vA nirvishayaM manaH |

kva tRptiH kva vitRshNatvaM gatadvandvasya mE sadA || 20 : 2 ||


kva vidyA kva ca vAvidyA kvAhaM kvEdaM mama kva vA |

kva bandhaH kva ca vA mOkshaH svarUpasya kva rUpitA || 20 : 3 ||


kva prArabdhAni karmANi jIvanmuktirapi kva vA |

kva tadvidEhakaivalyaM nirviSEshasya sarvadA || 20 : 4 ||


kva kartA kva ca vA bhOktA nishkriyaM sphuraNaM kva vA |

kvAparOkshaM phalaM vA kva niHsvabhAvasya mE sadA || 20 : 5 ||


kva lOkaH kva mumukshurvA kva yOgI jnAnavAn kva vA |

kva baddhaH kva ca vA muktaH svasvarUpE(a)hamadvayE || 20 : 6 ||


kva sRshTiH kva ca saMhAraH kva sAdhyaM kva ca sAdhanam |

kva sAdhakaH kva siddhirvA svasvarUpE(a)hamadvayE || 20 : 7 ||


kva pramAtA pramANaM vA kva pramEyaM kva ca pramA |

kva kincit kva na kincidvA sarvadA vimalasya mE || 20 : 8 ||


kva vikshEpaH kva caikAgryaM kva nirbOdhaH kva mUDhatA |

kva harshaH kva vishAdO vA sarvadA nishkriyasya mE || 20 : 9 ||


kva caisha vyavahArO vA kva ca sA paramArthatA |

kva sukhaM kva ca vA duHkhaM nirvimarSasya mE sadA || 20 : 10 ||


kva mAyA kva ca saMsAraH kva prItirviratiH kva vA |

kva jIvaH kva ca tadbrahma sarvadA vimalasya mE || 20 : 11 ||


kva pravRttirnivRttirvA kva muktiH kva ca bandhanam |

kUTasthanirvibhAgasya svasthasya mama sarvadA || 20 : 12 ||


kvOpadESaH kva vA SAstraM kva SishyaH kva ca vA guruH |

kva cAsti purushArthO vA nirupAdhEH Sivasya mE || 20 : 13 ||


kva cAsti kva ca vA nAsti kvAsti caikaM kva ca dvayam |

bahunAtra kimuktEna kincinnOttishThatE mama || 20 : 14 ||


Variations - 

20 : 2 - vitRshNatvaM - vitRshNAtvaM


(Text checking and corrections - kind courtesy Smt Rajani Arjun Shankar)


No comments:

Post a Comment

Pravachan 77 - Acharya Rajneesh (Osho)

This Pravachan was delivered on 27 Jan1977 Pravachan Audio link – Soundcloud – https://on.soundcloud.com/2VoZq https://oshoworld.com/m...