Thursday 26 August 2021

Ashtavakra Gita (Samhita) - Text - Devanagari version


CHAPTER  - 1


जनक उवाच ।

कथं ज्ञानमवाप्नोति कथं मुक्तिर्भविष्यति ।

वैराग्यं च कथं प्राप्तमेतद् ब्रूहि मम प्रभो ।। 1 : 1 ।।


अष्टावक्र उवाच ।

मुक्तिमिच्छसि चेत्तात विषयान् विषवत्त्यज ।

क्षमार्जवदयातोषसत्यं पीयूषवद्भज ।। 1 : 2 ।।


न पृथ्वी न जलं नाग्निर्न वायुर्द्यौर्न वा भवान् ।

एषां साक्षिणमात्मानं चिद्रूपं विद्धि मुक्तये ।। 1 : 3 ।।


यदि देहं पृथक्कृत्य चिति विश्राम्य तिष्ठसि ।

अधुनैव सुखी शान्तो बन्धमुक्तो भविष्यसि ।। 1 : 4 ।।


न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः ।

असङ्गोऽसि निराकारो विश्वसाक्षी सुखी भव ।। 1 : 5 ।।


धर्माधर्मौ सुखं दुःखं मानसानि न ते विभो ।

न कर्तासि न भोक्तासि मुक्त एवासि सर्वदा ।। 1 : 6 ।।


एको द्रष्टासि सर्वस्य मुक्तप्रायोऽसि सर्वदा ।

अयमेव हि ते बन्धो द्रष्टारं पश्यसीतरम् ।। 1 : 7 ।।


अहं कर्तेत्यहंमानमहाकृष्णाहिदंशितः ।

नाहं कर्तेति विश्वासामृतं पीत्वा सुखी भव ।। 1 : 8 ।।


एको विशुद्धबोधोऽहमिति निश्चयवह्निना ।

प्रज्वाल्याज्ञागहनं वीतशोकः सुखी भव ।। 1 : 9 ।।

 

यत्र विश्वमिदं भाति कल्पितं रज्जुसर्पवत् ।

आनन्दपरमानन्दः स बोधस्त्वं सुखं चर ।। 1 : 10 ।।


मुक्ताभिमानी मुक्तो हि बद्धो बद्धाभिमान्यपि ।

किंवदन्तीह सत्येयं या मतिः सा गतिर्भवेत् ।। 1 : 11 ।।


आत्मा साक्षी विभुः पूर्ण एको मुक्तश्चिदक्रियः ।

असङ्गो निस्पृहः शान्तो भ्रमात् संसारवानिव ।। 1 : 12 ।।


कूटस्थं बोधमद्वैतमात्मानं परिभावय ।

आभासोऽहं भ्रमं मुक्त्वा भावं बाह्यमथान्तरम् ।। 1 : 13 ।।


देहाभिमानपाशेन चिरं बद्धोऽसि पुत्रक ।

बोधोऽहं ज्ञानखड्गेन तन्निकृत्य सुखी भव ।। 1 : 14 ।।


निःसङ्गो निष्क्रियोऽसि त्वं स्वप्रकाशो निरञ्जनः ।

अयमेव हि ते बन्धः समाधिमनुतिष्ठसि ।। 1 : 15 ।।


त्वया व्याप्तमिदं विश्वं त्वयि प्रोतं यथार्थतः ।

शुद्धबुद्धस्वरूपस्त्वं मा गमः क्षुद्रचित्तताम् ।। 1 : 16 ।।


निरपेक्षो निर्विकारो निर्भरः शीतलाशयः ।

अगाधबुद्धिरक्षुब्धो भव चिन्मात्रवासनः ।। 1 : 17 ।।


साकारमनृतं विद्धि निराकारं तु निश्चलम् ।

एतत्तत्त्वोपदेशेन न पुनर्भवसम्भवः ।। 1 : 18 ।।


यथैवादर्शमध्यस्थे रूपेऽन्तः परितस्तु सः ।

तथैवास्मिन् शरीरेऽन्तः परितः परमेश्वरः ।। 1 : 19 ।।


एकं सर्वगतं व्योम बहिरन्तर्यथा घटे ।

नित्यं निरन्तरं ब्रह्म सर्वभूतगणे तथा ।। 1 : 20 ।।


CHAPTER - 2


जनक उवाच ।

अहो निरञ्जनः शान्तो बोधोऽहं प्रकृतेः परः ।

एतावन्तमहं कालं मोहेनैव विडम्बितः ।। 2 : 1 ।।


यथा प्रकाशयाम्येको देहमेनं तथा जगत् ।

अतो मम जगत्सर्वमथवा न च किञ्चन ।। 2 : 2 ।।


सशरीरमहो विश्वं परित्यज्य मयाधुना ।

कुतश्चित् कौशलादेव परमात्मा विलोक्यते ।। 2 : 3 ।।


यथा न तोयतो भिन्नास्तरङ्गाः फेनबुद्बुदाः ।

आत्मनो न तथा भिन्नं विश्वमात्मविनिर्गतम् ।। 2 : 4 ।।


तन्तुमात्रो भवेदेव पटो यद्वद्विचारितः ।

आत्मतन्मात्रमेवेदं तद्वद्विश्वं विचारितम् ।। 2 : 5 ।।


यथैवेक्षुरसे कॢप्ता तेन व्याप्तैव शर्करा ।

तथा विश्वं मयि कॢप्तं मया व्याप्तं निरन्तरम् ।। 2 : 6 ।।


आत्माज्ञानाज्जगद्भाति आत्मज्ञानान्न भासते ।

रज्ज्वज्ञानादहिर्भाति तज्ज्ञानाद्भासते न हि ।। 2 : 7 ।।


प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः ।

यदा प्रकाशते विश्वं तदाहम्भास एव हि ।। 2 : 8 ।।


अहो विकल्पितं विश्वमज्ञानान्मयि भासते ।

रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा ।। 2 : 9 ।।


मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति ।

मृदि कुम्भो जले वीचिः कनके कटकं यथा ।। 2 : 10 ।।


अहो अहं नमो मह्यं विनाशो यस्य नास्ति मे ।

ब्रह्मादिस्तम्बपर्यन्तं जगन्नाशेऽपि तिष्ठतः ।। 2 : 11 ।।


अहो अहं नमो मह्यमेकोऽहं देहवानपि ।

क्वचिन्न गन्ता नागन्ता व्याप्य विश्वमवस्थितः ।। 2 :12 ।।


अहो अहं नमो मह्यं दक्षो नास्तीह मत्समः ।

असंस्पृश्य शरीरेण येन विश्वं चिरं धृतम् ।। 2 : 13 ।।


अहो अहं नमो मह्यं यस्य मे नास्ति किञ्चन ।

अथवा यस्य मे सर्वं यद्वाङ्मनसगोचरम् ।। 2 : 14 ।।


ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवम् ।

अज्ञानाद्भाति यत्रेदं सोऽहमस्मि निरञ्जनः ।। 2 : 15 ।।


द्वैतमूलमहो दुःखं नान्यत्तस्यास्ति भेषजम् ।

दृश्यमेतन्मृषा सर्वं एकोऽहं चिद्रसोऽमलः ।। 2 : 16 ।।


बोधमात्रोऽहमज्ञानादुपाधिः कल्पितो मया ।

एवं विमृशतो नित्यं निर्विकल्पे स्थितिर्मम ।। 2 : 17 ।।


न मे बन्धोऽस्ति मोक्षो वा भ्रान्तिः शान्ता निराश्रया ।

अहो मयि स्थितं विश्वं वस्तुतो न मयि स्थितम् ।। 2 : 18 ।।


सशरीरमिदं विश्वं न किञ्चिदिति निश्चितम् ।

शुद्धचिन्मात्र आत्मा च तत्कस्मिन् कल्पनाधुना ।। 2 : 19 ।।


शरीरं स्वर्गनरकौ बन्धमोक्षौ भयं तथा ।

कल्पनामात्रमेवैतत् किं मे कार्यं चिदात्मनः ।। 2 : 20 ।।


अहो जनसमूहेऽपि न द्वैतं पश्यतो मम ।

अरण्यमिव संवृत्तं क्व रतिं करवाण्यहम् ।। 2 : 21 ।।


नाहं देहो न मे देहो जीवो नाहमहं हि चित् ।

अयमेव हि मे बन्ध आसीद् या जीविते स्पृहा ।। 2 : 22 ।।


अहो भुवनकल्लोलैर्विचित्रैर्द्राक् सुमुत्थितम् । 

मय्यनन्तमहाम्भोधौ चित्तवाते समुद्यते ।। 2 : 23 ।।


मय्यनन्तमहाम्भोधौ चित्तवाते प्रशाम्यति ।

अभाग्याज्जीववणिजो जगत्पोतो विनश्वरः ।। 2 : 24 ।।


मय्यनन्तमहाम्भोधावाश्चर्यं जीववीचयः ।

उद्यन्ति घ्नन्ति खेलन्ति प्रविशन्ति स्वभावतः ।। 2 : 25 ।।


CHAPTER - 3


अष्टावक्र उवाच ।


अविनाशिनमात्मानमेकं विज्ञाय तत्त्वतः ।

तवात्मज्ञस्य धीरस्य कथमर्थार्जने रतिः ।। 3 : 1 ।।


आत्माज्ञानादहो प्रीतिर्विषयभ्रमगोचरे ।

शुक्तेरज्ञानतो लोभो यथा रजतविभ्रमे ।। 3 : 2 ।।


विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे ।

सोऽहमस्मीति विज्ञाय किं दीन इव धावसि ।। 3 : 3 ।।


श्रुत्वापि शुद्धचैतन्यमात्मानमतिसुन्दरम् ।

उपस्थेऽत्यन्तसंसक्तो मालिन्यमधिगच्छति ।। 3 :4 ।।


सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।

मुनेर्जानत आश्चर्यं ममत्वमनुवर्तते ।। 3 : 5 ।।


आस्थितः परमाद्वैतं मोक्षार्थेऽपि व्यवस्थितः ।

आश्चर्यं कामवशगो विकलः केलिशिक्षया ।। 3 : 6 ।।


उद्भूतं ज्ञानदुर्मित्रमवधार्यातिदुर्बलः ।

आश्चर्यं काममाकाङ्क्षेत् कालमन्तमनुश्रितः ।। 3 : 7 ।।


इहामुत्र विरक्तस्य नित्यानित्यविवेकिनः ।

आश्चर्यं मोक्षकामस्य मोक्षादेव विभीषिका ।। 3 : 8 ।।


धीरस्तु भोज्यमानोऽपि पीड्यमानोऽपि सर्वदा ।

आत्मानं केवलं पश्यन् न तुष्यति न कुप्यति ।। 3 : 9 ।।


चेष्टमानं शरीरं स्वं पश्यत्यन्यशरीरवत् ।

संस्तवे चापि निन्दायां कथं क्षुभ्येत् महाशयः ।। 3 : 10 ।।


मायामात्रमिदं विश्वं पश्यन् विगतकौतुकः ।

अपि सन्निहिते मृत्यौ कथं त्रस्यति धीरधीः ।। 3 : 11 ।।


निःस्पृहं मानसं यस्य नैराश्येऽपि महात्मनः ।

तस्यात्मज्ञानतृप्तस्य तुलना केन जायते ।। 3 : 12 ।।


स्वभावादेव जानानो दृश्यमेतन्न किञ्चन ।

इदं ग्राह्यमिदं त्याज्यं स किं पश्यति धीरधीः ।। 3 : 13 ।।


अन्तस्त्यक्तकषायस्य निर्द्वन्द्वस्य निराशिषः ।

यदृच्छयागतो भोगो न दुःखाय न तुष्टये ।। 3 : 14 ।।


CHAPTER - 4


जनक उवाच ।

हन्तात्मज्ञस्य धीरस्य खेलतो भोगलीलया ।

न हि संसारवाहीकैर्मूढैः सह समानता ।। 4 : 1 ।।


यत्पदं प्रेप्सवो दीनाः शक्राद्याः सर्वदेवताः ।

अहो तत्र स्थितो योगी न हर्षमुपगच्छति ।। 4 : 2 ।।


तज्ज्ञस्य पुण्यपापाभ्यां स्पर्शो ह्यन्तर्न जायते ।

न ह्याकाशस्य धूमेन दृश्यमानापि सङ्गतिः ।। 4 : 3 ।।


आत्मैवेदं जगत्सर्वं ज्ञातं येन महात्मना ।

यदृच्छया वर्तमानं तं निषेद्धुं क्षमेत कः ।। 4 : 4 ।।


आब्रह्मस्तम्बपर्यन्ते भूतग्रामे चतुर्विधे ।

विज्ञस्यैव हि सामर्थ्यमिच्छानिच्छाविवर्जने ।। 4 : 5 ।।


आत्मानमद्वयं कश्चिज्जानाति जगदीश्वरम् ।

यद्वेत्ति तत् स कुरुते न भयं तस्य कुत्रचित् ।। 4 : 6 ।।


CHAPTER - 5


अष्टावक्र उवाच ।

न ते सङ्गोऽस्ति केनापि किं शुद्धस्त्यक्तुमिच्छसि ।

सङ्घातविलयं कुर्वन्नेवमेव लयं व्रज ।। 5 : 1 ।।


उदेति भवतो विश्वं वारिधेरिव बुद्बुदः ।

इति ज्ञात्वैकमात्मानमेवमेव लयं व्रज ।। 5 : 2 ।।


प्रत्यक्षमप्यवस्तुत्वाद्विश्वं नास्त्यमले त्वयि ।

रज्जुसर्प इव व्यक्तमेवमेव लयं व्रज ।। 5 : 3 ।।


समदुःखसुखः पूर्ण आशानैराश्ययोः समः ।

समजीवितमृत्युः सन्नेवमेव लयं व्रज ।। 5 : 4 ।।


CHAPTER - 6


जनक उवाच ।

आकाशवदनन्तोऽहं घटवत् प्राकृतं जगत् ।

इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ।। 6 : 1 ।।


महोदधिरिवाहं स प्रपञ्चो वीचिसन्निभः ।

इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ।। 6 : 2 ।।


अहं स शुक्तिसङ्काशो रूप्यवद्विश्वकल्पना ।

इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ।। 6 : 3 ।।


अहं वा सर्वभूतेषु सर्वभूतान्यथो मयि ।

इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ।। 6 : 4 ।।


CHAPTER - 7


जनक उवाच ।

मय्यनन्तमहाम्भोधौ विश्वपोत इतस्ततः ।

भ्रमति स्वान्तवातेन न ममास्त्यसहिष्णुता ।। 7 : 1।।


मय्यनन्तमहाम्भोधौ जगद्वीचिः स्वभावतः ।

उदेतु वास्तमायातु न मे वृद्धिर्न च क्षतिः ।। 7 : 2 ।।


मय्यनन्तमहाम्भोधौ विश्वं नाम विकल्पना ।

अतिशान्तो निराकार एतदेवाहमास्थितः ।। 7 : 3 ।।


नात्मा भावेषु नो भावस्तत्रानन्ते निरञ्जने ।

इत्यसक्तोऽस्पृहः शान्त एतदेवाहमास्थितः ।। 7 : 4 ।।


अहो चिन्मात्रमेवाहमिन्द्रजालोपमं जगत् ।

अतो मम कथं कुत्र हेयोपादेयकल्पना ।। 7 : 5 ।।


CHAPTER - 8


अष्टावक्र उवाच ।

तदा बन्धो यदा चित्तं किञ्चिद्वाञ्छति शोचति ।

किञ्चिन्मुञ्चति गृह्णाति किञ्चित्-हृष्यति कुप्यति ।। 8 : 1 ।।


तदा मुक्तिर्यदा चित्तं न वाञ्छति न शोचति ।

न मुञ्चति न गृह्णाति न हृष्यति न कुप्यति ।। 8 : 2 ।।


तदा बन्धो यदा चित्तं सक्तं कास्वपि दृष्टिषु ।

तदा मोक्षो यदा चित्तमसक्तं सर्वदृष्टिषु ।। 8 : 3 ।।


यदा नाहं तदा मोक्षो यदाहं बन्धनं तदा ।

मत्वेति हेलया किञ्चित् मा गृहाण विमुञ्च मा ।। 8 : 4 ।।


CHAPTER - 9


अष्टावक्र उवाच ।

कृताकृते च द्वन्द्वानि कदा शान्तानि कस्य वा ।

एवं ज्ञात्वेह निर्वेदाद्भव त्यागपरोऽव्रती ।। 9 : 1 ।।


कस्यापि तात धन्यस्य लोकचेष्टावलोकनात् ।

जीवितेच्छा बुभुक्षा च बुभुत्सोपशमं गताः ।। 9 : 2 ।।


अनित्यं सर्वमेवेदं तापत्रितयदूषितम् ।

असारं निन्दितं हेयमिति निश्चित्य शाम्यति ।। 9 : 3 ।।


कोऽसौ कालो वयः किं वा यत्र द्वन्द्वानि नो नृणाम् ।

तान्युपेक्ष्य यथाप्राप्तवर्ती सिद्धिमवाप्नुयात् ।। 9 : 4 ।।


नाना मतं महर्षीणां साधूनां योगिनां तथा ।

दृष्ट्वा निर्वेदमापन्नः को न शाम्यति मानवः ।। 9 : 5 ।।


कृत्वा मूर्तिपरिज्ञानं चैतन्यस्य न किं गुरुः ।

निर्वेदसमतायुक्त्या यस्तारयति संसृतेः ।। 9 : 6 ।।


पश्य भूतविकारांस्त्वं भूतमात्रान् यथार्थतः ।

तत्क्षणाद्बन्धनिर्मुक्तः स्वरूपस्थो भविष्यसि ।। 9 : 7 ।।


वासना एव संसार इति सर्वा विमुञ्च ताः ।

तत्त्यागो वासनात्यागात् स्थितिरद्य यथा तथा ।। 9 : 8 ।।


CHAPTER - 10


अष्टावक्र उवाच ।

विहाय वैरिणं काममर्थं चानर्थसङ्कुलम् ।

धर्ममप्येतयोर्हेतुं सर्वत्रानादरं कुरु ।। 10 : 1 ।।


स्वप्नेन्द्रजालवत् पश्य दिनानि त्रीणि पञ्च वा ।

मित्रक्षेत्रधनागारदारदायादिसम्पदः ।। 10 : 2 ।।


यत्र यत्र भवेत्तृष्णा संसारं विद्धि तत्र वै ।

प्रौढवैराग्यमाश्रित्य वीततृष्णः सुखी भव ।। 10 : 3 ।।


तृष्णामात्रात्मको बन्धस्तन्नाशो मोक्ष उच्यते ।

भवासंसक्तिमात्रेण प्राप्तितुष्टिर्मुहुर्मुहुः ।। 10 : 4 ।।


त्वमेकश्चेतनः शुद्धो जडं विश्वमसत्तथा ।

अविद्यापि न किञ्चित्सा का बुभुत्सा तथापि ते ।। 10 : 5 ।।


राज्यं सुताः कलत्राणि शरीराणि सुखानि च ।

संसक्तस्यापि नष्टानि तव जन्मनि जन्मनि ।। 10 : 6 ।।


अलमर्थेन कामेन सुकृतेनापि कर्मणा ।

एभ्यः संसारकान्तारे न विश्रान्तमभून्मनः ।। 10 : 7 ।।


कृतं न कति जन्मानि कायेन मनसा गिरा ।

दुःखमायासदं कर्म तदद्याप्युपरम्यताम् ।। 10 : 8 ।।


CHAPTER - 11


अष्टावक्र उवाच ।

भावाभावविकारश्च स्वभावादिति निश्चयी ।

निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति ।। 11 : 1 ।।


ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी ।

अन्तर्गलितसर्वाशः शान्तः क्वापि न सज्जते ।। 11 : 2 ।।


आपदः सम्पदः काले दैवादेवेति निश्चयी ।

तृप्तः स्वस्थेन्द्रियो नित्यं न वाञ्छति न शोचति ।। 11 : 3 ।।


सुखदुःखे जन्ममृत्यू दैवादेवेति निश्चयी ।

साध्यादर्शी निरायासः कुर्वन्नपि न लिप्यते ।। 11 : 4 ।।


चिन्तया जायते दुःखं नान्यथेहेति निश्चयी ।

तया हीनः सुखी शान्तः सर्वत्र गलितस्पृहः ।। 11 : 5 ।।


नाहं देहो न मे देहो बोधोऽहमिति निश्चयी ।

कैवल्यमिव संप्राप्तो न स्मरत्यकृतं कृतम् ।। 11 : 6 ।।


आब्रह्मस्तम्बपर्यन्तमहमेवेति निश्चयी ।

निर्विकल्पः शुचिः शान्तः प्राप्ताप्राप्तविनिर्वृतः ।। 11 : 7 ।।


नानाश्चर्यमिदं विश्वं न किञ्चिदिति निश्चयी ।

निर्वासनः स्फूर्तिमात्रो न किञ्चिदिव शाम्यति ।। 11 : 8 ।।


CHAPTER - 12


जनक उवाच ।

कायकृत्यासहः पूर्वं ततो वाग्विस्तरासहः ।

अथ चिन्तासहस्तस्मादेवमेवाहमास्थितः ।। 12 : 1 ।।


प्रीत्यभावेन शब्दादेरदृश्यत्वेन चात्मनः ।

विक्षेपैकाग्रहृदय एवमेवाहमास्थितः ।। 12 : 2 ।।


समाध्यासादिविक्षिप्तौ व्यवहारः समाधये ।

एवं विलोक्य नियममेवमेवाहमास्थितः ।। 12 : 3 ।।


हेयोपादेयविरहादेवं हर्षविषादयोः ।

अभावादद्य हे ब्रह्मन्नेवमेवाहमास्थितः ।। 12 : 4 ।।


आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनम् ।

विकल्पं मम वीक्ष्यैतैरेवमेवाहमास्थितः ।। 12 : 5 ।।


कर्मानुष्ठानमज्ञानाद्यथैवोपरमस्तथा ।

बुध्वा सम्यगिदं तत्त्वमेवमेवाहमास्थितः ।। 12 : 6 ।।


अचिन्त्यं चिन्त्यमानोऽपि चिन्तारूपं भजत्यसौ ।

त्यक्त्वा तद्भावनं तस्मादेवमेवाहमास्थितः ।। 12 : 7 ।।


एवमेव कृतं येन स कृतार्थो भवेदसौ ।

एवमेव स्वभावो यः स कृतार्थो भवेदसौ ।। 12 : 8 ।।


CHAPTER - 13


जनक उवाच ।

अकिञ्चनभवं स्वास्थ्यं कौपीनत्वेऽपि दुर्लभम् ।

त्यागादाने विहायास्मादहमासे यथासुखम् ।। 13 : 1 ।।


कुत्रापि खेदः कायस्य जिह्वा कुत्रापि खिद्यते ।

मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखम् ।। 13 : 2 ।।


कृतं किमपि नैव स्यादिति सञ्चिन्त्य तत्त्वतः ।

यदा यत् कर्तुमायाति तत्कृत्वासे यथासुखम् ।। 13 : 3 ।।


कर्मनैष्कर्म्यनिर्बन्धभावा देहस्थयोगिनः ।

संयोगायोगविरहादहमासे यथासुखम् ।। 13 : 4 ।।


अर्थानर्थौ न मे स्थित्या गत्या न शयनेन वा ।

तिष्ठन् गच्छन् स्वपन् तस्मादहमासे यथासुखम् ।। 13 : 5 ।।


स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो न वा ।

नाशोल्लासौ विहायास्मादहमासे यथासुखम् ।। 13 : 6 ।।


सुखादिरूपानियमं भावेष्वालोक्य भूरिशः ।

शुभाशुभे विहायास्मादहमासे यथासुखम् ।। 13 : 7 ।।


CHAPTER - 14


जनक उवाच ।

प्रकृत्या शून्यचित्तो यः प्रमादाद्भावभावनः ।

निद्रितो बोधित इव क्षीणसंस्मरणो हि सः ।। 14 : 1 ।।


क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः ।

क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा ।। 14 : 2 ।।


विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे ।

नैराश्ये बन्धमोक्षे च न चिन्ता मुक्तये मम ।। 14 : 3 ।।


अन्तर्विकल्पशून्यस्य बहिः स्वच्छन्दचारिणः ।

भ्रान्तस्येव दशास्तास्तास्तादृशा एव जानते ।। 14 : 4 ।।


CHAPTER - 15


अष्टावक्र उवाच ।

यथातथोपदेशेन कृतार्थः सत्त्वबुद्धिमान् ।

आजीवमपि जिज्ञासुः परस्तत्र विमुह्यति ।। 15 : 1 ।।


मोक्षो विषयवैरस्यं बन्धो वैषयिको रसः ।

एतावदेव विज्ञानं यथेच्छसि तथा कुरु ।। 15 : 2 ।।


वाग्मिप्राज्ञमहोद्योगं जनं मूकजडालसम् ।

करोति तत्त्वबोधोऽयमतस्त्यक्तो बुभुक्षुभिः ।। 15 : 3 ।।


न त्वं देहो न ते देहो भोक्ता कर्ता न वा भवान् ।

चिद्रूपोऽसि सदा साक्षी निरपेक्षः सुखं चर ।। 15 : 4 ।।


रागद्वेषौ मनोधर्मौ न मनस्ते कदाचन ।

निर्विकल्पोऽसि बोधात्मा निर्विकारः सुखं चर ।। 15 : 5 ।।


सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।

विज्ञाय निरहंकारो निर्ममस्त्वं सुखी भव ।। 15 : 6 ।।


विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे ।

तत्त्वमेव न सन्देहश्चिन्मूर्ते विज्वरो भव ।। 15 : 7 ।।


श्रद्धस्व तात श्रद्धस्व नात्र मोहं कुरुष्व भोः ।

ज्ञानस्वरूपो भगवानात्मा त्वं प्रकृतेः परः ।। 15 : 8 ।।


गुणैः संवेष्टितो देहस्तिष्ठत्यायाति याति च ।

आत्मा न गन्ता नागन्ता किमेनमनुशोचसि ।। 15 : 9 ।।


देहस्तिष्ठतु कल्पान्तं गच्छत्वद्यैव वा पुनः । 

क्व वृद्धिः क्व च वा हानिस्तव चिन्मात्ररूपिणः ।। 15 : 10 ।।


त्वय्यनन्तमहाम्भोधौ विश्ववीचिः स्वभावतः ।

उदेतु वास्तमायातु न ते वृद्धिर्न वा क्षतिः ।। 15 : 11 ।।


तात चिन्मात्ररूपोऽसि न ते भिन्नमिदं जगत् ।

अतः कस्य कथं कुत्र हेयोपादेयकल्पना ।। 15 : 12 ।।


एकस्मिन्नव्यये शान्ते चिदाकाशेऽमले त्वयि ।

कुतो जन्म कुतः कर्म कुतोऽहंकार एव च ।। 15 : 13 ।।


यत्त्वं पश्यसि तत्रैकस्त्वमेव प्रतिभाससे ।

किं पृथक् भासते स्वर्णात् कटकाङ्गदनूपुरम् ।। 15 : 14 ।।


अयं सोऽहमयं नाहं विभागमिति सन्त्यज ।

सर्वमात्मेति निश्चित्य निःसङ्कल्पः सुखी भव ।। 15 : 15 ।।


तवैवाज्ञानतो विश्वं त्वमेकः परमार्थतः । 

त्वत्तोऽन्यो नास्ति संसारी नासंसारी च कश्चन ।। 15 : 16 ।।


भ्रान्तिमात्रमिदं विश्वं न किञ्चिदिति निश्चयी ।

निर्वासनः स्फूर्तिमात्रो न किञ्चिदिव शाम्यति ।। 15 : 17 ।।


एक एव भवाम्भोधावासीदस्ति भविष्यति ।

न ते बन्धोऽस्ति मोक्षो वा कृतकृत्यः सुखं चर ।। 15 : 18 ।।


मा सङ्कल्पविकल्पाभ्यां चित्तं क्षोभय चिन्मय ।

उपशाम्य सुखं तिष्ठ स्वात्मन्यानन्दविग्रहे ।। 15 : 19 ।।


त्यजैव ध्यानं सर्वत्र मा किञ्चित्-हृदि धारय ।

आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि ।। 15 : 20 ।।


CHAPTER - 16


अष्टावक्र उवाच ।

आचक्ष्व श्रुणु वा तात नानाशास्त्राण्यनेकशः ।

तथापि न तव स्वास्थ्यं सर्वविस्मरणादृते ।। 16 : 1 ।।


भोगं कर्म समाधिं वा कुरु विज्ञ तथापि ते ।

चित्तं निरस्तसर्वाशमत्यर्थं रोचयिष्यति ।। 16 : 2 ।।


आयासात् सकलो दुःखी नैनं जानाति कश्चन ।

अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिम् ।। 16 : 3 ।।


व्यापारे खिद्यते यस्तु निमेषोन्मेषयोरपि ।

तस्यालस्यधुरीणस्य सुखं नान्यस्य कस्यचित् ।। 16 : 4 ।।


इदं कृतमिदं नेति द्वन्द्वैर्मुक्तं यदा मनः ।

धर्मार्थकाममोक्षेषु निरपेक्षं तदा भवेत् ।। 16 : 5 ।।


विरक्तो विषयद्वेष्टा रागी विषयलोलुपः ।

ग्रहमोक्षविहीनस्तु न विरक्तो न रागवान् ।। 16 : 6 ।।


हेयोपादेयता तावत् संसारविटपांकुरः ।

स्पृहा जीवति यावद्वै निर्विचारदशास्पदम् ।। 16 : 7 ।।


प्रवृत्तौ जायते रागो निवृत्तौ द्वेष एव हि ।

निर्द्वन्द्वो बालवद्धीमानेवमेव व्यवस्थितः ।। 16 : 8 ।।


हातुमिच्छति संसारं रागी दुःखजिहासया ।

वीतरागो हि निर्दुःखस्तस्मिन्नपि न खिद्यति ।। 16 : 9 ।।


यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा ।

न च ज्ञानी न वा योगी केवलं दुःखभागसौ ।। 16 : 10 ।।


हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा ।

तथापि न तव स्वास्थ्यं सर्वविस्मरणादृते ।। 16 : 11 ।।


CHAPTER - 17

 

अष्टावक्र उवाच ।

तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा ।

तृप्तः स्वच्छेन्द्रियो नित्यमेकाकी रमते तु यः ।। 17 : 1 ।।


न कदाचिज्जगत्यस्मिन् तत्त्वज्ञो हन्त खिद्यति ।

यत एकेन तेनेदं पूर्णं ब्रह्माण्डमण्डलम् ।। 17 : 2 ।।


न जातु विषयाः केऽपि स्वारामं हर्षयन्त्यमी ।

सल्लकीपल्लवप्रीतमिवेभं निम्बपल्लवाः ।। 17 : 3 ।।


यस्तु भोगेषु भुक्तेषु न भवत्यधिवासितः ।

अभुक्तेषु निराकाङ्क्षी तादृशो भवदुर्लभः ।। 17 : 4 ।।


बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते ।

भोगमोक्षनिराकाङ्क्षी विरलो हि महाशयः ।। 17 : 5 ।।


धर्मार्थकाममोक्षेषु जीविते मरणे तथा ।

कस्याप्युदारचित्तस्य हेयोपादेयता न हि ।। 17 : 6 ।।


वाञ्छा न विश्वविलये न द्वेषस्तस्य च स्थितौ ।

यथा जीविकया तस्माद्धन्य आस्ते यथासुखम् ।। 17 : 7 ।।


कृतार्थोऽनेन ज्ञानेनेत्येवं गलितधीः कृती ।

पश्यन् श्रुण्वन् स्पृशन् जिघ्रन्नश्नन्नास्ते यथासुखम् ।। 17 : 8 ।।


शून्या दृष्टिर्वृथा चेष्टा विकलानीन्द्रियाणि च ।

न स्पृहा न विरक्तिर्वा क्षीणसंसारसागरे ।। 17 : 9 ।।


न जागर्ति न निद्राति नोन्मीलति न मीलति ।

अहो परदशा क्वापि वर्तते मुक्तचेतसः ।। 17 : 10 ।।


सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः ।

समस्तवासनामुक्तो मुक्तः सर्वत्र राजते ।। 17 : 11 ।।


पश्यन् श्रुण्वन् स्पृशन् जिघ्रन्नश्नन् गृह्णन् वदन् व्रजन् ।

ईहितानीहितैर्मुक्तो मुक्त एव महाशयः ।। 17 : 12 ।।


न निन्दति न च स्तौति न हृष्यति न कुप्यति । 

न ददाति न गृह्णाति मुक्तः सर्वत्र नीरसः ।। 17 : 13 ।।


सानुरागां स्त्रियं दृष्ट्वा मृत्युं वा समुपस्थितम् ।

अविह्वलमनाः स्वस्थो मुक्त एव महाशयः ।। 17 : 14 ।।


सुखे दुःखे नरे नार्यां सम्पत्सु च विपत्सु च ।

विशेषो नैव धीरस्य सर्वत्रसमदर्शिनः ।। 17 : 15 ।।


न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता ।

नाश्चर्यं नैव च क्षोभः क्षीणसंसरणेऽनरे ।। 17 : 16 ।।


न मुक्तो विषयद्वेष्टा न वा विषयलोलुपः ।

असंसक्तमना नित्यं प्राप्तं प्राप्तमुपाश्नुते ।। 17 : 17 ।।


समाधानासमाधानहिताहितविकल्पनाः ।

शून्यचित्तो न जानाति कैवल्यमिव संस्थितः ।। 17 : 18 ।।


निर्ममो निरहङ्कारो न किञ्चिदिति निश्चितः ।

अन्तर्गलितसर्वाशः कुर्वन्नपि करोति न ।। 17 : 19 ।।


मनःप्रकाशसम्मोहस्वप्नजाड्यविवर्जितः ।

दशां कामपि संप्राप्तो भवेद्गलितमानसः ।। 17 : 20 ।।


CHAPTER -18


अष्टावक्र उवाच ।

यस्य बोधोदये तावत् स्वप्नवद्भवति भ्रमः ।

तस्मै सुखैकरूपाय नमः शान्ताय तेजसे ।। 18 : 1 ।।


अर्जयित्वाऽखिलानर्थान् भोगानाप्नोति पुष्कलान् ।

न हि सर्वपरित्यागमन्तरेण सुखी भवेत् ।। 18 : 2 ।।


कर्तव्यदुःखमार्तण्डज्वालादग्धान्तरात्मनः । 

कुतः प्रशमपीयूषधारासारमृते सुखम् ।। 18 : 3 ।।


भवोऽयं भावनामात्रो न किञ्चित् परमार्थतः ।

नास्त्यभावः स्वभावानां भावाभावविभाविनाम् ।। 18 : 4 ।।


न दूरं न च सङ्कोचाल्लब्धमेवात्मनः पदम् ।

निर्विकल्पं निरायासं निर्विकारं निरञ्जनम् ।। 18 : 5 ।।


व्यामोहमात्रविरतौ स्वरूपादानमात्रतः ।

वीतशोका विराजन्ते निरावरणदृष्टयः ।। 18 : 6 ।।


समस्तं कल्पनामात्रमात्मा मुक्तः सनातनः ।

इति विज्ञाय धीरो हि किमभ्यस्यति बालवत् ।। 18 : 7 ।।


आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ ।

निष्कामः किं विजानाति किं ब्रूते च करोति किम् ।। 18 : 8 ।।


अयं सोऽहमयं नाहमिति क्षीणा विकल्पनाः ।

सर्वमात्मेति निश्चित्य तूष्णीम्भूतस्य योगिनः ।। 18 : 9 ।।


न विक्षेपो न चैकाग्र्यं नातिबोधो न मूढता ।

न सुखं न च वा दुःखमुपशान्तस्य योगिनः ।। 18 : 10 ।।


स्वाराज्ये भैक्ष्यवृत्तौ च लाभालाभे जने वने ।

निर्विकल्पस्वभावस्य न विशेषोऽस्ति योगिनः ।। 18 : 11 ।।


क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता ।

इदं कृतमिदं नेति द्वन्द्वैर्मुक्तस्य योगिनः ।। 18 : 12 ।।


कृत्यं किमपि नैवास्ति न कापि हृदि रञ्जना ।

यथाजीवनमेवेह जीवन्मुक्तस्य योगिनः ।।18 : 13 ।।


क्व मोहः क्व च वा विश्वं क्व तद्धानं क्व मुक्तता ।

सर्वसङ्कल्पसीमायां विश्रान्तस्य महात्मनः ।। 18 : 14 ।।


येन विश्वमिदं दृष्टं स नास्तीति करोतु वै ।

निर्वासनः किं कुरुते पश्यन्नपि न पश्यति ।। 18 : 15 ।।


येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिन्तयेत् ।

किं चिन्तयति निश्चिन्तो द्वितीयं यो न पश्यति ।। 18 : 16 ।।


दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्वसौ ।

उदारस्तु न विक्षिप्तः साध्याभावात्करोति किम् ।। 18 : 17 ।।


धीरो लोकविपर्यस्तो वर्तमानोऽपि लोकवत् ।

न समाधिं न विक्षेपं न लेपं स्वस्य पश्यति ।। 18 : 18 ।।


भावाभावविहीनो यस्तृप्तो निर्वासनो बुधः ।

नैव किञ्चित् कृतं तेन लोकदृष्ट्या विकुर्वता ।। 18 : 19 ।।


प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रहः ।

यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठतः सुखम् ।। 18 : 20 ।।


निर्वासनो निरालम्बः स्वच्छन्दो मुक्तबन्धनः ।

क्षिप्तः संस्कारवातेन चेष्टते शुष्कपर्णवत् ।। 18 : 21 ।।


असंसारस्य तु क्वापि न हर्षो न विषादता ।

स शीतलमना नित्यं विदेह इव राजते ।। 18 : 22 ।।


कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचित् ।

आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः ।। 18 : 23 ।।


प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यदृच्छया ।

प्राकृतस्येव धीरस्य न मानो नावमानता ।। 18 : 24 ।।


कृतं देहेन कर्मेदं न मया शुद्धरूपिणा ।

इति चिन्तानुरोधी यः कुर्वन्नपि करोति न ।। 18 : 25 ।।


अतद्वादीव कुरुते न भवेदपि बालिशः ।

जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते ।। 18 : 26 ।।


नानाविचारसुश्रान्तो धीरो विश्रान्तिमागतः ।

न कल्पते न जानाति न श्रुणोति न पश्यति ।। 18 : 27 ।।


असमाधेरविक्षेपान्न मुमुक्षुर्न चेतरः ।

निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः ।। 18 : 28 ।।


यस्यान्तः स्यादहङ्कारो न करोति करोति सः ।

निरहङ्कारधीरेण न किञ्चिद्धि कृतं कृतम् ।। 18 : 29 ।।


नोद्विग्नं न च सन्तुष्टमकर्तृ स्पन्दवर्जितम् ।

निराशं गतसन्देहं चित्तं मुक्तस्य राजते ।। 18 : 30 ।।


निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्तते ।

निर्निमित्तमिदं किन्तु निर्ध्यायति विचेष्टते ।। 18 : 31 ।।


तत्त्वं यथार्थमाकर्ण्य मन्दः प्राप्नोति मूढताम् ।

अथवायाति सङ्कोचममूढः कोऽपि मूढवत् ।। 18 : 32 ।।


एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशम् ।

धीराः कृत्यं न पश्यन्ति सुप्तवत् स्वपदे स्थिताः ।। 18 : 33 ।।


अप्रयत्नात् प्रयत्नाद्वा मूढो नाप्नोति निर्वृतिम् ।

तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः ।। 18 : 34 ।।


शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपञ्चं निरामयम् ।

आत्मानं तं न जानन्ति तत्राभ्यासपरा जनाः ।। 18 : 35 ।।


नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा ।

धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः ।। 18 : 36 ।।


मूढो नाप्नोति तद्ब्रह्म यतो भवितुमिच्छति ।

अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक् ।। 18 : 37 ।।


निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः ।

एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः ।। 18 : 38 ।।


न शान्तिं लभते मूढो यतः शमितुमिच्छति ।

धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्तमानसः ।। 18 : 39 ।।


क्वात्मनो दर्शनं तस्य यद्दृष्टमवलम्बते ।

धीरास्तं तं न पश्यन्ति पश्यन्त्यात्मानमव्ययम् ।। 18 : 40 ।।


क्व निरोधो विमूढस्य यो निर्बन्धं करोति वै ।

स्वारामस्यैव धीरस्य सर्वदाऽसावकृत्रिमः ।। 18 : 41 ।।


भावस्य भावकः कश्चिन्न किञ्चिद्भावकोऽपरः ।

उभयाभावकः कश्चिदेवमेव निराकुलः ।। 18 : 42 ।।


शुद्धमद्वयमात्मानं भावयन्ति कुबुद्धयः ।

न तु जानन्ति संमोहाद्यावज्जीवमनिर्वृताः ।। 18 : 43 ।।


मुमुक्षोर्बुद्धिरालम्बमन्तरेण न विद्यते ।

निरालम्बैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा ।। 18 : 44 ।।


विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः ।

विशन्ति झटिति क्रोडं निरोधैकाग्रसिद्धये ।। 18 : 45 ।।


निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदन्तिनः ।

पलायन्ते न शक्तास्ते सेवन्ते कृतचाटवः ।। 18 : 46 ।।


न मुक्तिकारिकां धत्ते निःशङ्को युक्तमानसः ।

पश्यन् श्रुण्वन् स्पृशन् जिघ्रन्नश्नन्नास्ते यथासुखम् ।। 18 : 47 ।।


वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः ।

नैवाचारमनाचारमौदास्यं वा प्रपश्यति ।। 18 : 48 ।।


यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः । 

शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत् ।। 18 : 49 ।।


स्वातन्त्र्यात् सुखमाप्नोति स्वातन्त्र्याल्लभते परम् ।

स्वातन्त्र्यान्निर्वृतिं गच्छेत् स्वातन्त्र्यात् परमं पदम् ।। 18 : 50 ।।


अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा ।

तदा क्षीणा भवन्त्येव समस्ताश्चित्तवृत्तयः ।। 18 : 51 ।।


उच्छृङ्खलाप्यकृतिका स्थितिर्धीरस्य राजते ।

न तु सस्पृहचित्तस्य शान्तिर्मूढस्य कृत्रिमा ।। 18 : 52 ।।


विलसन्ति महाभोगैर्विशन्ति गिरिगह्वरान् ।

निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः ।। 18 : 53 ।।


श्रोत्रियं देवतां तीर्थमङ्गनां भूपतिं प्रियम् ।

दृष्ट्वा सम्पूज्य धीरस्य न कापि हृदि वासना ।। 18 : 54 ।।


भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः ।

विहस्य धिक्कृतो योगी न याति विकृतिं मनाक् ।। 18 : 55 ।।


सन्तुष्टोऽपि न सन्तुष्टः खिन्नोऽपि न च खिद्यते ।

तस्याश्चर्यदशां तां तां तादृशा एव जानते ।। 18 : 56 ।।


कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः ।

शून्याकारा निराकारा निर्विकारा निरामयाः ।। 18 : 57 ।।


अकुर्वन्नपि संक्षोभात् व्यग्रः सर्वत्र मूढधीः ।

कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः ।। 18 : 58 ।।


सुखमास्ते सुखं शेते सुखमायाति याति च ।

सुखं वक्ति सुखं भुङ्क्ते व्यवहारेऽपि शान्तधीः ।। 18 : 59 ।।


स्वभावाद्यस्य नैवार्तिर्लोकवद्व्यवहारिणः । 

महाह्रद इवाक्षोभ्यो गतक्लेशः सुशोभते ।। 18 : 60 ।।


निवृत्तिरपि मूढस्य प्रवृत्तिरुपजायते ।

प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी ।। 18 : 61 ।।


परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते ।

देहे विगलिताशस्य क्व रागः क्व विरागता ।। 18 : 62 ।।


भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा ।

भाव्यभावनया सा तु स्वस्थस्यादृष्टिरूपिणी ।। 18 : 63 ।।


सर्वारम्भेषु निष्कामो यश्चरेद्बालवन्मुनिः ।

न लेपस्तस्य शुद्धस्य क्रियमाणेऽपि कर्मणि ।। 18 : 64 ।।


स एव धन्य आत्मज्ञः सर्वभावेषु यः समः ।

पश्यन् श्रृण्वन् स्पृशन् जिघ्रन्नश्नन्निस्तर्षमानसः ।। 18 : 65 ।।


क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनम् ।

आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा ।। 18 : 66 ।।


स जयत्यर्थसंन्यासी पूर्णस्वरसविग्रहः ।

अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते ।। 18 : 67 ।।


बहुनात्र किमुक्तेन ज्ञाततत्त्वो महाशयः ।

भोगमोक्षनिराकांक्षी सदा सर्वत्र नीरसः ।। 18 : 68 ।।


महदादि जगद्द्वैतं नाममात्रविजृम्भितम् ।

विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते ।। 18 : 69 ।।


भ्रमभूतमिदं सर्वं किञ्चिन्नास्तीति निश्चयी ।

अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति ।। 18 : 70 ।।


शुद्धस्फुरणरूपस्य दृश्यभावमपश्यतः ।

क्व विधिः क्व च वैराग्यं क्व त्यागः क्व शमोऽपि वा ।। 18 : 71 ।।


स्फुरतोऽनन्तरूपेण प्रकृतिं च न पश्यतः ।

क्व बन्धः क्व च वा मोक्षः क्व हर्षः क्व विषादिता ।। 18 : 72 ।।


बुद्धिपर्यन्तसंसारे मायामात्रं विवर्तते ।

निर्ममो निरहङ्कारो निष्कामः शोभते बुधः ।। 18 : 73 ।।


अक्षयं गतसन्तापमात्मानं पश्यतो मुनेः ।

क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा ।। 18 : 74 ।।


निरोधादीनि कर्माणि जहाति जडधीर्यदि ।

मनोरथान् प्रलापांश्च कर्तुमाप्नोत्यतत्क्षणात् ।। 18 : 75 ।।


मन्दः श्रुत्वापि तद्वस्तु न जहाति विमूढताम् ।

निर्विकल्पो बहिर्यत्नादन्तर्विषयलालसः ।। 18 : 76 ।।


ज्ञानाद्गलितकर्मा यो लोकदृष्ट्यापि कर्मकृत् ।

नाप्नोत्यवसरं कर्तुं वक्तुमेव न किञ्चन ।। 18 : 77 ।।


क्व तमः क्व प्रकाशो वा हानं क्व च न किञ्चन ।

निर्विकारस्य धीरस्य निरातङ्कस्य सर्वदा ।। 18 : 78 ।।


क्व धैर्यं क्व विवेकित्वं क्व निरातङ्कतापि वा ।

अनिर्वाच्यस्वभावस्य निःस्वभावस्य योगिनः ।। 18 : 79 ।।


न स्वर्गो नैव नरको जीवन्मुक्तिर्न चैव हि ।

बहुनात्र किमुक्तेन योगदृष्ट्या न किञ्चन ।। 18 : 80 ।।


नैव प्रार्थयते लाभं नालाभेनानुशोचति ।

धीरस्य शीतलं चित्तममृतेनैव पूरितम् ।। 18 : 81 ।।


न शान्तं स्तौति निष्कामो न दुष्टमपि निन्दति ।

समदुःखसुखस्तृप्तः किञ्चित् कृत्यं न पश्यति ।। 18 : 82 ।।


धीरो न द्वेष्टि संसारमात्मानं न दिदृक्षति ।

हर्षामर्षविनिर्मुक्तो न मृतो न च जीवति ।। 18 : 83 ।।


निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च ।

निश्चिन्तः स्वशरीरेऽपि निराशः शोभते बुधः ।। 18 : 84 ।।


तुष्टिः सर्वत्र धीरस्य यथापतितवर्तिनः ।

स्वच्छन्दं चरतो देशान्यत्रास्तमितशायिनः ।। 18 : 85 ।।


पततूदेतु वा देहो नास्य चिन्ता महात्मनः ।

स्वभावभूमिविश्रान्तिविस्मृताशेषसंसृतेः ।। 18 : 86 ।।


अकिञ्चनः कामचारो निर्द्वन्द्वश्छिन्नसंशयः ।

असक्तः सर्वभावेषु केवलो रमते बुधः ।। 18 : 87 ।।


निर्ममः शोभते धीरः समलोष्टाश्मकाञ्चनः ।

सुभिन्नहृदयग्रन्थिर्विनिर्धूतरजस्तमः ।। 18 : 88 ।।


सर्वत्रानवधानस्य न किञ्चिद्वासना हृदि ।

मुक्तात्मनो वितृप्तस्य तुलना केन जायते ।। 18 : 89 ।।


जानन्नपि न जानाति पश्यन्नपि न पश्यति ।

ब्रूवन्नपि न च ब्रूते कोऽन्यो निर्वासनादृते ।। 18 : 90 ।।


भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते ।

भावेषु गलिता यस्य शोभनाशोभना मतिः ।। 18 : 91 ।।


क्व स्वाच्छन्द्यं क्व संकोचः क्व वा तत्त्वविनिश्चयः ।

निर्व्याजार्जवभूतस्य चरितार्थस्य योगिनः ।। 18 : 92 ।।


आत्मविश्रान्तितृप्तेन निराशेन गतार्तिना ।

अन्तर्यदनुभूयेत तत्कथं कस्य कथ्यते ।। 18 : 93 ।।


सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च ।

जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे ।। 18 : 94 ।।


ज्ञः सचिन्तोऽपि निश्चिन्तः सेन्द्रियोऽपि निरिन्द्रियः ।

सुबुद्धिरपि निर्बुद्धिः साहङ्कारोऽनहंकृतिः ।। 18 : 95 ।।


न सुखी न च वा दुःखी न विरक्तो न सङ्गवान् ।

न मुमुक्षुर्न वा मुक्तो न किञ्चिन्न च किञ्चन ।। 18 : 96 ।।


विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान् ।

जाड्येऽपि न जडो धन्यः पाण्डित्येऽपि न पण्डितः ।। 18 : 97 ।।


मुक्तो यथास्थितिस्वस्थः कृतकर्तव्यनिर्वृतः ।

समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतम् ।। 18 : 98 ।।


न प्रीयते वन्द्यमानो निन्द्यमानो न कुप्यति ।

नैवोद्विजति मरणे जीवने नाभिनन्दति ।। 18 : 99 ।।


न धावति जनाकीर्णं नारण्यमुपशान्तधीः ।

यथातथा यत्रतत्र सम एवावतिष्ठते ।। 18 : 100 ।।


CHAPTER 19


जनक उवाच ।

तत्त्वविज्ञानसन्दंशमादाय हृदयोदरात् ।

नानाविधपरामर्शशल्योद्धारः कृतो मया ।। 19 : 1 ।।


क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता ।

क्व द्वैतं क्व च वाऽद्वैतं स्वमहिम्नि स्थितस्य मे ।। 19 : 2 ।।


क्व भूतं क्व भविष्यद्वा वर्तमानमपि क्व वा ।

क्व देशः क्व च वा नित्यं स्वमहिम्नि स्थितस्य मे ।। 19 : 3 ।।


क्व चात्मा क्व च वानात्मा क्व शुभं क्वाशुभं तथा ।

क्व चिन्ता क्व च वाचिन्ता स्वमहिम्नि स्थितस्य मे ।। 19 : 4 ।।


क्व स्वप्नः क्व सुषुप्तिर्वा क्व च जागरणं तथा ।

क्व तुरीयं भयं वापि स्वमहिम्नि स्थितस्य मे ।। 19 : 5 ।।


क्व दूरं क्व समीपं वा बाह्यं क्वाभ्यन्तरं क्व वा ।

क्व स्थूलं क्व च वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे ।। 19 : 6 ।।


क्व मृत्युर्जीवितं वा क्व लोकाः क्वास्य क्व लौकिकम् ।

क्व लयः क्व समाधिर्वा स्वमहिम्नि स्थितस्य मे ।। 19 : 7 ।।


अलं त्रिवर्गकथया योगस्य कथयाप्यलम् ।

अलं विज्ञानकथया विश्रान्तस्य ममात्मनि ।। 19 : 8 ।।


CHAPTER 20


जनक उवाच ।

क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः ।

क्व शून्यं क्व च नैराश्यं मत्स्वरूपे निरञ्जने ।। 20 : 1 ।।


क्व शास्त्रं क्वात्मविज्ञानं क्व वा निर्विषयं मनः ।

क्व तृप्तिः क्व वितृष्णत्वं गतद्वन्द्वस्य मे सदा ।। 20 : 2 ।।


क्व विद्या क्व च वाविद्या क्वाहं क्वेदं मम क्व वा ।

क्व बन्धः क्व च वा मोक्षः स्वरूपस्य क्व रूपिता ।। 20 : 3 ।।


क्व प्रारब्धानि कर्माणि जीवन्मुक्तिरपि क्व वा ।

क्व तद्विदेहकैवल्यं निर्विशेषस्य सर्वदा ।। 20 : 4 ।।


क्व कर्ता क्व च वा भोक्ता निष्क्रियं स्फुरणं क्व वा ।

क्वापरोक्षं फलं वा क्व निःस्वभावस्य मे सदा ।। 20 : 5 ।।


क्व लोकः क्व मुमुक्षुर्वा क्व योगी ज्ञानवान् क्व वा ।

क्व बद्धः क्व च वा मुक्तः स्वस्वरूपेऽहमद्वये ।। 20 : 6 ।।


क्व सृष्टिः क्व च संहारः क्व साध्यं क्व च साधनम् ।

क्व साधकः क्व सिद्धिर्वा स्वस्वरूपेऽहमद्वये ।। 20 : 7 ।।


क्व प्रमाता प्रमाणं वा क्व प्रमेयं क्व च प्रमा ।

क्व किञ्चित् क्व न किञ्चिद्वा सर्वदा विमलस्य मे ।। 20 : 8 ।।


क्व विक्षेपः क्व चैकाग्र्यं क्व निर्बोधः क्व मूढता ।

क्व हर्षः क्व विषादो वा सर्वदा निष्क्रियस्य मे ।। 20 : 9 ।।


क्व चैष व्यवहारो वा क्व च सा परमार्थता ।

क्व सुखं क्व च वा दुःखं निर्विमर्शस्य मे सदा ।। 20 : 10 ।।


क्व माया क्व च संसारः क्व प्रीतिर्विरतिः क्व वा ।

क्व जीवः क्व च तद्ब्रह्म सर्वदा विमलस्य मे ।। 20 : 11 ।।


क्व प्रवृत्तिर्निवृत्तिर्वा क्व मुक्तिः क्व च बन्धनम् ।

कूटस्थनिर्विभागस्य स्वस्थस्य मम सर्वदा ।। 20 : 12 ।।


क्वोपदेशः क्व वा शास्त्रं क्व शिष्यः क्व च वा गुरुः ।

क्व चास्ति पुरुषार्थो वा निरुपाधेः शिवस्य मे ।। 20 : 13 ।।


क्व चास्ति क्व च वा नास्ति क्वास्ति चैकं क्व च द्वयम् ।

बहुनात्र किमुक्तेन किञ्चिन्नोत्तिष्ठते मम ।। 20 : 14 ।।


(Text checking and corrections - kind courtesy Smt Rajani Arjun Shankar)

No comments:

Post a Comment

Pravachan 77 - Acharya Rajneesh (Osho)

This Pravachan was delivered on 27 Jan1977 Pravachan Audio link – Soundcloud – https://on.soundcloud.com/2VoZq https://oshoworld.com/m...